समाचारं
समाचारं
Home> Industry News> चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहस्य उदयमानसेवानां च अद्भुतप्रतिध्वनिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य राष्ट्रियकलासङ्ग्रहालयेन एकत्रितेषु आधुनिकसमकालीनतैलचित्रेषु अनेकेषां स्वामीनां कृतयः सन्ति, यथा जिन् शाङ्गी, हे डुओलिंग्, वू गुआन्झोङ्ग्, चेन् जुण्डे, डोङ्ग ज़िवेन् इत्यादीनां कृतयः एतानि कृतयः न केवलं कलानिधिः सन्ति, अपितु विभिन्नकालस्य सामाजिकशैलीं सांस्कृतिकं च अभिप्रायं प्रतिबिम्बयन्ति ।
जिन शाङ्गी इत्यस्य कृतीभ्यः वयं तस्य पात्राणां नाजुकचित्रणं मानवस्वभावस्य गहनं अन्वेषणं च अनुभवितुं शक्नुमः, यत् प्रायः काव्यात्मकं धुन्धलं सौन्दर्यं भवति, यत् जीवनस्य विषये जनानां चिन्तनं भावनां च प्रेरयति इदं चीनीयस्य पाश्चात्यस्य च सारं संयोजयति कला, अद्वितीयं औपचारिकं सौन्दर्यं दर्शयति, चेन् जुण्डे इत्यस्य साहसिकः अनियंत्रितः च प्रयोगः जनान् दृढं दृश्यप्रभावं ददाति;
एतैः कृतीभिः प्रसारिताः भावाः, विचाराः, सौन्दर्यसंकल्पनाः च अस्माकं कलास्वरूपस्य मूल्यस्य च अवगमनाय महत् महत्त्वं धारयन्ति । ते न केवलं अस्माकं आध्यात्मिकजगत् समृद्धयन्ति, अपितु जीवनस्य समाजस्य च नूतनानि दृष्टिकोणानि अपि प्रयच्छन्ति।
तथापि यदा वयं अन्यं क्षेत्रं - सेवा-उद्योगं - पश्यामः तदा वयं काश्चन रोचकाः घटनाः प्राप्नुमः | द्रुतवितरणसेवाः उदाहरणरूपेण गृह्यताम्, विशेषतः विदेशेषु द्वारे द्वारे द्रुतवितरणं, यत् वैश्वीकरणस्य सन्दर्भे तीव्रगत्या विकसितम् अस्ति
विदेशेषु द्वारे द्वारे द्रुतवितरणं जनानां कृते महतीं सुविधां जनयति। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, जनाः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्राप्तुं शक्नुवन्ति । फैशनवस्त्रं वा, उन्नतविद्युत्पदार्थाः, बहुमूल्याः कलाकृतयः वा, एतस्याः सेवायाः माध्यमेन शीघ्रमेव भवतः द्वारे वितरितुं शक्यन्ते
एतादृशस्य सेवायाः उदयः वैश्विकव्यापारस्य समृद्ध्या सह निकटतया सम्बद्धः अस्ति । अन्तर्जालस्य लोकप्रियतायाः, ई-वाणिज्यस्य तीव्रविकासस्य च कारणेन जनानां शॉपिङ्ग्-विधिषु प्रचण्डः परिवर्तनः अभवत् । विदेशेषु शॉपिङ्ग् करणं दूरस्थः स्वप्नः नास्ति, विदेशेषु द्रुतगतिना वितरणं च अस्य स्वप्नस्य साकारीकरणाय सेतुः अभवत् ।
उपभोक्तृणां कृते विदेशेषु एक्स्प्रेस् वितरणेन समयस्य ऊर्जायाः च रक्षणं भवति । व्यक्तिगतरूपेण क्रयणार्थं विदेशं गन्तुं आवश्यकता नास्ति, केवलं ऑनलाइन आदेशं दत्त्वा भवतः प्रियवस्तूनि भवतः द्वारे आगमनस्य प्रतीक्षां कुर्वन्तु। तत्सह, एतेन वणिजानां विपण्यस्य विस्तारः अपि भवति, येन तेषां मालस्य विक्रयणं विस्तृततरक्षेत्रे भवति ।
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । परिवहनप्रक्रियायाः कालखण्डे भवन्तः संकुलस्य हानिः, क्षतिः, विलम्बः इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति । तदतिरिक्तं सीमाशुल्कनीतयः, कराः इत्यादयः कारकाः अपि अस्याः सेवायां प्रभावं करिष्यन्ति।
सेवायाः गुणवत्तां सुनिश्चित्य एक्स्प्रेस् डिलिवरी कम्पनीभिः स्वस्य प्रबन्धनस्तरस्य, तकनीकीक्षमतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते । रसद-निरीक्षण-प्रणाल्याः निर्माणं सुदृढं कर्तुं यथा उपभोक्तारः संकुलानाम् परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्नुवन्ति, तत्सहितं संकुलानाम् क्षति-प्रतिरोधं सुधारयितुम्, सीमाशुल्क-इत्यादिभिः प्रासंगिकविभागैः सह उत्तमं संचारं सहकार्यं च निर्वाहयितुम् मालस्य सुचारुतया स्वच्छतां कर्तुं शक्यते इति सुनिश्चितं कुर्वन्तु।
चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहे तैलचित्रं पश्चात् पश्यन् यद्यपि तेषां उपरि विदेशेषु द्रुतवितरणस्य सह किमपि सम्बन्धः नास्ति तथापि गहनस्तरस्य समानताः सन्ति
एतानि तैलचित्रं कलाकारैः सावधानीपूर्वकं निर्मितस्य परिणामः अस्ति, तेषु कलारूपेण भावाः, विचाराः च प्रसारिताः भवन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणं सेवा-उद्योगे निरन्तर-नवीनीकरणस्य उत्पादः अस्ति यत् एतत् जनानां भौतिक-आवश्यकतानां कुशल-सुविधाजनक-रीत्या पूर्तिं करोति । उभयत्र मनुष्याणां उत्तमजीवनस्य अन्वेषणं, निर्माणं च प्रतिबिम्बितम् ।
अधिकस्थूलदृष्ट्या कलाक्षेत्रं सेवाउद्योगं च सामाजिकविकासस्य महत्त्वपूर्णघटकौ स्तः । ते परस्परं प्रभावितं कुर्वन्ति, प्रचारयन्ति च, संयुक्तरूपेण सामाजिकप्रगतेः प्रवर्धनं च कुर्वन्ति ।
कलानां समृद्धिः जनानां सृजनशीलतां कल्पनाशक्तिं च उत्तेजितुं शक्नोति तथा च सेवाउद्योगे नवीनतायाः प्रेरणाम् अदातुम् अर्हति यदा उच्चगुणवत्तायुक्ताः सेवाः कलानां प्रसाराय विकासाय च उत्तमाः परिस्थितयः सृजितुं शक्नुवन्ति;
भविष्ये विकासे वयं चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहे विद्यमानानां तैलचित्रानाम् अधिकाधिकजनानाम् प्रशंसाम्, प्रियं च द्रष्टुं प्रतीक्षामहे तथा जनानां जीवने अधिकं लाभं आनेतुं विकसितम्।