सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "यदा एक्स्प्रेस् मेलः अन्तर्राष्ट्रीयपरिस्थितिं पूरयति"

"यदा एक्स्प्रेस् अन्तर्राष्ट्रीयस्थितेः सम्मुखीभवति"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य रसद-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । एकः कुशलः द्रुतगतिः च परिवहनमार्गः इति नाम्ना एयरएक्स्प्रेस् आर्थिकक्रियाकलापयोः अपरिहार्यभूमिकां निर्वहति । अस्य गतिः सेवागुणवत्ता च विश्वे व्यावसायिकक्रियाकलापानाम् आरम्भं शीघ्रं कर्तुं समर्थयति ।

अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य प्रभावः प्रायः अर्थव्यवस्थायां भवति । इरान्-रूसयोः सम्बन्धं उदाहरणरूपेण गृहीत्वा ऊर्जा-सैन्य-आदिक्षेत्रेषु द्वयोः पक्षयोः सहकार्यस्य सुदृढीकरणं आर्थिकनीतिसमायोजनस्य श्रृङ्खलां प्रेरयितुं शक्नोति एतेन व्यापारस्य परिमाणं दिशा च परिवहनपद्धतीनां चयनं च प्रभावितं भवितुम् अर्हति ।

यदा एतौ असम्बद्धौ इव क्षेत्रौ च्छेदं कुर्वतः तदा वयं तरङ्गप्रभावस्य श्रृङ्खलां द्रष्टुं शक्नुमः । यथा, द्वयोः देशयोः निकटतया सहकार्यं कृत्वा केषाञ्चन उद्योगानां समृद्धिः प्रवर्धयितुं शक्नोति, तस्मात् सम्बन्धित-उत्पादानाम् परिवहन-मागधा वर्धते एषः एयरएक्स्प्रेस् उद्योगस्य कृते अवसरः अपि च आव्हानं च अस्ति ।

अवसरः माङ्गल्याः वृद्धौ निहितः अस्ति येन व्यापारस्य परिमाणस्य वृद्धिः भवति । तथापि आव्हानानि अपि उपेक्षितुं न शक्यन्ते । राजनैतिकस्थितेः अस्थिरतायाः कारणेन कतिपयेषु क्षेत्रेषु परिवहनजोखिमाः वर्धन्ते, अथवा व्यापारनीतिषु परिवर्तनेन मालस्य आयातनिर्यातप्रक्रियाः प्रभाविताः भवितुम् अर्हन्ति एतेषु सर्वेषु एयरएक्स्प्रेस् कम्पनीषु तीक्ष्णविपण्यदृष्टिः, लचीलप्रतिक्रियारणनीतयः च आवश्यकाः सन्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यं प्रौद्योगिकीविनिमयं नवीनतां च प्रवर्धयितुं शक्नोति । रसदक्षेत्रे उन्नतपरिवहनप्रौद्योगिकी, गोदामप्रबन्धनव्यवस्था इत्यादयः अस्मिन् आदानप्रदानस्य अग्रे विकसिताः भवितुम् अर्हन्ति । वायुद्रुतमेलस्य कार्यक्षमतायाः सेवागुणवत्तायाः च उन्नयनार्थं एतस्य महत्त्वम् अस्ति ।

स्थूलदृष्ट्या अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं वैश्विक अर्थव्यवस्थायाः दिशां अपि प्रभावितं करिष्यति। यथा, क्षेत्रीयसङ्घर्षेषु तैलस्य मूल्येषु उतार-चढावः भवितुम् अर्हति, येन परिवहनव्ययः प्रभावितः भवति । आर्थिकसमृद्धिः अथवा मन्दता उपभोक्तृक्रयशक्तिं विपण्यमागं च प्रत्यक्षतया प्रभावितं करिष्यति।

एयरएक्स्प्रेस् उद्योगस्य कृते एतादृशे जटिले नित्यं परिवर्तनशीले च वातावरणे जीवितुं विकासं च कर्तुं तस्य परिचालनप्रतिरूपस्य निरन्तरं अनुकूलनं करणीयम् एकतः वयं स्थिरपरिवहनजालस्थापनार्थं सर्वैः पक्षैः सह सहकार्यं सुदृढं करिष्यामः अपरतः वयं विपण्यस्य परिवर्तनशीलानाम् आवश्यकतानां पूर्तये परिवहनदक्षतां सेवास्तरं च सुधारयितुम् प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यामः

संक्षेपेण अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य वायुएक्स्प्रेस्-उद्योगस्य विकासस्य च अविच्छिन्नसम्बन्धाः सन्ति । एतेषां सम्पर्कानाम् पूर्णतया अवगमनेन तर्कसंगतरूपेण च सामना कृत्वा एव एयरएक्स्प्रेस्-कम्पनयः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अजेयाः एव तिष्ठितुं शक्नुवन्ति ।