सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा डेब्बी तूफानः परिवहनस्य कठिनताः प्रतिकाराः च

एयर एक्स्प्रेस् तथा डेब्बी तूफानः : परिवहनस्य दुविधाः प्रतिकाराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य उत्तरफ्लोरिडा-नगरस्य बिग्-बेण्ड्-क्षेत्रे परिवहनं, आधारभूतसंरचनं च, प्रबलवायुना, तीव्रमौसमस्य च कारणेन डेब्बी-तूफानः भृशं प्रभावितवान् द्रुतयानस्य महत्त्वपूर्णेषु मार्गेषु अन्यतमः इति कारणेन विमानयानं विशेषतया प्रभावितम् अस्ति ।

प्रथमं, प्रचण्डवायुः, प्रचण्डवृष्टिः, चक्रवातैः आनयितानां न्यूनदृश्यता इत्यादीनां तीव्रवायुस्थितेः कारणात् विमानयानस्य बहूनां रद्दीकरणं वा विलम्बः वा अभवत् एतेन मूलतः वायुमार्गेण परिवहनं कर्तुं योजनाकृतानां द्रुत-वाहनानां कृते उड्डयनं वा समये एव गन्तव्यस्थानं प्राप्तुं वा असम्भवं भवति, येन द्रुत-वाहनानां परिवहनसमयानुकूलता गम्भीररूपेण प्रभाविता भवति

द्वितीयं, तूफानाः विमानस्थानकस्य आधारभूतसंरचनायाः क्षतिं कर्तुं शक्नुवन्ति । धावनमार्गाः, टर्मिनल्, एप्रोन् इत्यादीनि सुविधाः तूफानेन प्रभाविताः भवितुम् अर्हन्ति, अतः विमानस्थानकस्य परिचालने प्रतिबन्धाः अपि भविष्यन्ति, एयरएक्स्प्रेस्-वस्तूनाम् प्रसंस्करणं परिवहनं च अधिकं प्रभावितं भविष्यति

तदतिरिक्तं तूफानानां प्रभावेण रसद-आपूर्ति-शृङ्खलासु बाधाः भवितुम् अर्हन्ति । कच्चामालस्य आपूर्तिः, उत्पादनं, निर्माणं च, विक्रयणं वितरणं च अन्ये च कडिः प्रभाविताः भवितुम् अर्हन्ति, येन सम्पूर्णा रसदशृङ्खला दुर्बलतया कार्यं कर्तुं शक्नोति समये आपूर्तिं द्रुतवितरणं च अवलम्बन्ते ये कम्पनीः तेषां कृते एतत् निःसंदेहं महत् आव्हानं वर्तते।

डेब्बी-तूफानस्य कारणेन उत्पन्नानां कष्टानां सम्मुखीभूय वायु-एक्सप्रेस्-उद्योगेन प्रतिक्रिया-उपायानां श्रृङ्खला स्वीकृता अस्ति ।

एकतः विमानसेवाः, एक्स्प्रेस्-वितरण-कम्पनयः च मौसमविभागैः सह सहकार्यं सुदृढं कृतवन्तः, तूफानानां गतिशीलतायाः मार्गस्य च विषये निकटतया ध्यानं दत्तवन्तः, विमानस्य समायोजनं, परिवहनयोजनायां परिवर्तनं च पूर्वमेव कृतवन्तः लचीला समयनिर्धारणेन संसाधनविनियोगेन च द्रुतपरिवहनस्य उपरि तूफानानां प्रभावं न्यूनीकर्तुं शक्यते।

अपरपक्षे कम्पनीभिः वैकल्पिकपरिवहनसमाधानयोः सज्जता, निवेशः च वर्धितः । यथा, मार्गयानस्य रेलयानस्य च क्षमतां वर्धयितुं, तथा च बहुविधयानविधानानां समन्वयेन द्रुतगत्या प्रेषणं समये एव गन्तव्यस्थानं प्राप्तुं शक्नोति इति सुनिश्चितं करणीयम्

तत्सह ग्राहकैः सह संचारं सेवां च सुदृढं करणं प्रतिक्रियापरिपाटनानां महत्त्वपूर्णः भागः अपि अस्ति । ग्राहकानाम् एक्स्प्रेस्-शिपमेण्ट्-स्थितेः विषये शीघ्रं सूचयितुं, समीचीन-अनुमानित-आगमनसमयं प्रदातुं, आवश्यकतायां ग्राहकानाम् समाधानं क्षतिपूर्ति-उपायान् च प्रदातुं ग्राहकसम्बन्धं निर्वाहयितुं परिवहनविलम्बेन भवति हानिः न्यूनीकर्तुं च सहायकं भवितुम् अर्हति

एयरएक्स्प्रेस् उद्योगे डेब्बी-तूफानस्य प्रभावः न केवलं अल्पकालीनपरिवहनविलम्बः व्यावसायिकविघटनं च भवति, अपितु उद्योगस्य दीर्घकालीनविकासाय अपि गहनाः प्रभावाः भवितुम् अर्हन्ति

प्रथमं, एषा घटना जोखिमप्रबन्धनस्य आपत्कालीनप्रतिक्रियाक्षमतायाः च सुदृढीकरणस्य महत्त्वं प्रकाशयति। एयरएक्स्प्रेस् कम्पनीभ्यः प्राकृतिकविपदानां इत्यादीनां अप्रत्याशित-आपातकालानाम् निवारणाय अधिकपूर्णानि जोखिम-चेतावनी-तन्त्राणि आपत्कालीन-प्रतिक्रिया-योजनानि च स्थापयितुं आवश्यकता वर्तते

द्वितीयं, बहुविधपरिवहनस्य, रसदजालस्य अनुकूलनस्य च विषये उद्योगस्य चिन्तनं प्रवर्धयति । केवलं वायुपरिवहनस्य उपरि अवलम्बने अप्रत्याशितबलस्य सम्मुखे अधिकानि जोखिमानि सन्ति अतः विविधपरिवहनपद्धतीनां विकासेन रसदजालस्य विन्यासस्य अनुकूलनेन च सम्पूर्णस्य रसदव्यवस्थायाः जोखिमप्रतिरोधः लचीलता च सुधरितुं शक्यते

अन्ते, एतत् कम्पनीभ्यः अपि स्मारयति यत् व्यावसायिकवृद्धिं दक्षतासुधारं च अनुसृत्य पर्यावरणस्य जलवायुपरिवर्तनस्य च चिन्तानां अवहेलनां कर्तुं न शक्नुवन्ति। जलवायुपरिवर्तनस्य अनुसन्धानं भविष्यवाणीं च सुदृढं कृत्वा उद्यमाः प्राकृतिकविपदैः आनयितानां आव्हानानां उत्तमरीत्या सामना कर्तुं स्थायिविकासं प्राप्तुं च साहाय्यं करिष्यन्ति।

संक्षेपेण यद्यपि डेब्बी-तूफानेन एयरएक्स्प्रेस्-उद्योगे महत् प्रभावः अभवत् तथापि उद्योगस्य विकासाय प्रगतेः च बहुमूल्यः अनुभवः प्रेरणा च प्रदत्ता जोखिमप्रबन्धनं निरन्तरं सुदृढं कृत्वा, रसदजालस्य अनुकूलनं कृत्वा, आपत्कालीनप्रतिक्रियाक्षमतासु सुधारं कृत्वा, वायुएक्सप्रेस् उद्योगः भविष्ये विविधचुनौत्यैः सह उत्तमरीत्या सामना करिष्यति तथा च वैश्विक अर्थव्यवस्थायाः विकासाय अधिकं स्थिरं कुशलं च रसदसमर्थनं प्रदास्यति इति अपेक्षा अस्ति