सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बाङ्गलादेशे राजनैतिकपरिवर्तनानां आधुनिकरसदउद्योगस्य च सम्भाव्यसम्बन्धः

बाङ्गलादेशे राजनैतिकपरिवर्तनानां आधुनिकरसद-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् आधुनिकरसदस्य महत्त्वपूर्णः भागः अस्ति, तस्य कुशलपरिवहनविधिः स्थिरसामाजिकवातावरणे, सम्पूर्णमूलसंरचनायाः च उपरि निर्भरं भवति । बाङ्गलादेशे राजनैतिक-अशान्तिः घरेलु-अन्तर्निर्मित-संरचनायाः, नीति-विकासस्य, व्यावसायिक-वातावरणस्य च उपरि नकारात्मकं प्रभावं जनयितुं शक्नोति । यथा, परिवहनसुविधानां निर्माणस्य विनाशं वा स्थगितत्वं वा जनयितुं शक्नोति, मालस्य परिवहनदक्षतां प्रभावितं करोति नीतिनिश्चिततायाः कारणात् कम्पनीः निवेशं कर्तुं विकासं च कर्तुं संकोचम् अनुभवितुं शक्नुवन्ति, अतः रसद-उद्योगस्य विस्तारः सीमितः भवति

अपरपक्षे एषा राजनैतिक-अस्थिरता अन्तर्राष्ट्रीय-रसद-कम्पनीभ्यः अपि देशे स्वव्यापार-विन्यासस्य पुनः मूल्याङ्कनं कर्तुं प्रेरयितुं शक्नोति । जोखिमानां न्यूनीकरणाय ते बाङ्गलादेशे निवेशं न्यूनीकर्तुं वा अन्येषु, अधिकस्थिरक्षेत्रेषु व्यापारस्य ध्यानं स्थानान्तरयितुं वा शक्नुवन्ति । एतत् निःसंदेहं बाङ्गलादेशस्य आर्थिकविकासाय हानिः अस्ति, यतः रसद-उद्योगस्य समृद्धिः अनेकेषां सम्बद्धानां उद्योगानां विकासं चालयितुं शक्नोति, बहूनां रोजगार-अवकाशानां च सृजनं कर्तुं शक्नोति |.

तदतिरिक्तं राजनैतिकस्थितौ परिवर्तनेन अन्तर्राष्ट्रीयव्यापारस्य प्रतिमानं अपि प्रभावितं कर्तुं शक्यते । अस्थिरराजनैतिकस्थित्या अन्यैः देशैः सह बाङ्गलादेशस्य व्यापारसम्बन्धेषु प्रभावः भवितुं शक्नोति, व्यापारस्य परिमाणे न्यूनता च भवितुम् अर्हति । अन्तर्राष्ट्रीयव्यापारे द्रुततरं कुशलं च परिवहनविधिः इति नाम्ना एयरएक्स्प्रेस्व्यापारस्य परिमाणं अपि प्रभावितं भविष्यति । एतेन न केवलं रसदकम्पनीनां आर्थिकहानिः भवति, अपितु आयातनिर्यातयोः कृते एयरएक्स्प्रेस् इत्यस्य उपरि अवलम्ब्यमाणानां कम्पनीनां कृते आपूर्तिशृङ्खलाविघटनस्य जोखिमः अपि भवति

तथापि वयं केवलं नकारात्मकप्रभावं द्रष्टुं न शक्नुमः। केषुचित् सन्दर्भेषु राजनैतिकपरिवर्तनेन रसद-उद्योगाय नूतनाः अवसराः अपि आनेतुं शक्यन्ते । यथा, नूतनशासनं व्यावसायिकविकासाय अनुकूलानां नीतीनां श्रृङ्खलां प्रवर्तयितुं शक्नोति, निवेशवातावरणं सुधारयितुम्, आधारभूतसंरचनायाः निर्माणं च सुदृढं कर्तुं शक्नोति एतेन रसदकम्पनीभ्यः व्यापकविकासस्थानं प्राप्यते, येन ते स्थानीयनिवेशं वर्धयितुं सेवागुणवत्तायां परिवहनदक्षतायां च सुधारं कर्तुं प्रेरिताः भविष्यन्ति।

संक्षेपेण, यद्यपि बाङ्गलादेशे राजनैतिकपरिवर्तनानि एयरएक्स्प्रेस्-विशिष्ट-रसद-व्यापारात् दूरं दृश्यन्ते तथापि वस्तुतः श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलायाम् माध्यमेन तेषां वायु-एक्सप्रेस्-उद्योगे अपि च सम्पूर्णे रसद-क्षेत्रे अपि गहनः प्रभावः भवितुम् अर्हति . रसदकम्पनीनां तथा तत्सम्बद्धानां व्यवसायिनां सम्भाव्यचुनौत्यस्य अवसरानां च प्रतिक्रियायै राजनैतिकगतिशीलतायां निकटतया ध्यानं दातुं रणनीतयः समये समायोजयितुं च आवश्यकता वर्तते।