समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनरेलवेसमूहस्य लघुसूक्ष्मउद्यमैः सह ऋणविवादः तस्य उद्योगशृङ्खलाप्रतिक्रिया च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनरेलवे इत्यनेन सह सहकार्यं कृत्वा एते लघु-सूक्ष्म-उद्यमाः परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुयुः इति अपेक्षां कृतवन्तः, परन्तु ते कदापि न अपेक्षितवन्तः यत् ते डिफॉल्ट्-देयता-दुष्टे पतन्ति इति दशसहस्राणां, लक्षशः, कोटि-कोटि-डॉलर्-रूप्यकाणां बकाया लघु-सूक्ष्म-उद्यमानां जीवनरक्षक-निधिः भवितुम् अर्हति, अथवा विकासस्य कुञ्जी भवितुम् अर्हति
बकायाः एषा घटना न केवलं लघु-सूक्ष्म-उद्यमानां सामान्य-सञ्चालनं प्रभावितं करोति, अपितु श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां अपि प्रेरयितुं शक्नोति लघु-सूक्ष्म-उद्यमाः भग्न-पूञ्जी-शृङ्खलायाः कारणेन स्वकर्मचारिणां वेतनं दातुं असमर्थाः भवितुम् अर्हन्ति, येन तेषां कर्मचारिणां जीवनं प्रभावितं भवितुम् अर्हति, सामाजिक-अस्थिरतां अपि जनयितुं शक्नोति तस्मिन् एव काले कम्पनीयाः स्वकीया विकासयोजना अपि बाधिता अभवत्, मूलतः उत्पादनस्य, अनुसन्धानस्य विकासस्य, नवीनतायाः च विस्तारार्थं प्रयुक्ताः धनराशिः कब्जाकृतः, विपण्यप्रतिस्पर्धा च न्यूनीभूता
अधिकस्थूलदृष्ट्या अस्याः घटनायाः प्रभावः सम्पूर्णे उद्योगपारिस्थितिकीशास्त्रे अपि अभवत् । अन्ये कम्पनयः भागिनानां चयनं कुर्वन्तः समानबृहत्कम्पनीनां विषये अधिकं संशयिताः सावधानाः च भवितुम् अर्हन्ति । विश्वासस्य न्यूनीकरणेन सहकार्यव्ययस्य वृद्धिः भविष्यति तथा च लेनदेनदक्षता न्यूनीभवति, यत् उद्योगस्य स्वस्थविकासाय अनुकूलं न भवति।
चीनरेलवे समूह इत्यादीनां बृहत् उद्यमानाम् कृते प्रतिष्ठायाः क्षतिः एकः परिणामः अस्ति यस्य अवहेलना कर्तुं न शक्यते। अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सहकार्यं आकर्षयितुं संसाधनं प्राप्तुं च सुप्रतिष्ठा महत्त्वपूर्णा पूंजी भवति । एषा घटना न केवलं अन्यकम्पनीभिः सह तस्य भविष्यस्य सहकार्यस्य अवसरान् प्रभावितं कर्तुं शक्नोति, अपितु तस्मिन् निवेशकानां विश्वासे न्यूनतां जनयितुं शक्नोति, तस्मात् तस्य शेयरमूल्यं विपण्यमूल्यं च प्रभावितं कर्तुं शक्नोति
तदतिरिक्तं सर्वकारस्य अपि महत्त्वपूर्णा भूमिका अस्ति । पर्यवेक्षणं कथं सुदृढं कर्तव्यं, लघु-सूक्ष्म-उद्यमानां वैध-अधिकार-हित-रक्षणं, विपण्यां निष्पक्ष-प्रतिस्पर्धात्मकं वातावरणं च कथं निर्वाहयितव्यम् इति विषयाः सन्ति, येषां विषये सर्वकारेण गभीरं चिन्तनं, समाधानं च करणीयम् |.
संक्षेपेण, चीनरेलवे समूहस्य लघु-सूक्ष्म-उद्यमानां च मध्ये ऋणविवादः एकान्तघटना नास्ति, तस्य व्यापकः दूरगामी च प्रभावः अस्ति, आर्थिकस्थिरतां स्थायिविकासं च प्रवर्धयितुं समुचितसमाधानं अन्वेष्टुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम्।