समाचारं
समाचारं
Home> उद्योगसमाचार> ३१ प्रान्तेषु आर्थिकप्रवृत्तीनां उदयमानरसदप्रतिमानानाम् एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः आर्थिकसञ्चालनस्य महत्त्वपूर्णः समर्थनः अस्ति, तस्य प्रतिरूपस्य नवीनतायाः विकासस्य च क्षेत्रीय-अर्थव्यवस्थायां प्रभावः भवति यस्य अवहेलना कर्तुं न शक्यते बुद्धिः, हरितीकरणं च इत्यादयः उदयमानाः रसदप्रतिमानाः क्रमेण अर्थव्यवस्थायाः संचालनस्य, कार्यक्षमतायाः च परिवर्तनं कुर्वन्ति ।
बुद्धिमान् उदाहरणरूपेण गृहीत्वा, बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च माध्यमेन रसदकम्पनयः सटीकमागधपूर्वसूचनं कुशलवितरणमार्गनियोजनं च प्राप्तुं शक्नुवन्ति, येन व्ययस्य न्यूनीकरणं भवति, सेवागुणवत्ता च सुधारः भवति एतेन क्षेत्रस्य आर्थिकप्रतिस्पर्धायाः उन्नयनार्थं महत्त्वपूर्णा भूमिका भविष्यति, विशेषतः आन्तरिकमङ्गोलिया इत्यादिषु तीव्रवृद्धिप्रदेशेषु।
हरितरसदप्रतिरूपं पर्यावरणप्रदूषणं न्यूनीकर्तुं स्थायिविकासक्षमतासु सुधारं कर्तुं च सहायकं भवति । अद्यत्वे पारिस्थितिकपर्यावरणसंरक्षणयोः उपरि बलं दत्त्वा अस्य प्रतिरूपस्य विकासः सामाजिकविकासस्य प्रवृत्तेः अनुरूपः अस्ति तथा च क्षेत्रीय अर्थव्यवस्थायाः दीर्घकालीनस्य स्थिरस्य च विकासस्य गारण्टीं प्रदाति
आधुनिकरसदस्य एकः कुशलतमः द्रुतगतिः च पद्धती इति नाम्ना एयर एक्स्प्रेस् क्षेत्रीय आर्थिकविनिमययोः सहकार्ययोः च प्रमुखा भूमिकां निर्वहति । एतत् विभिन्नप्रदेशेषु विपणयः शीघ्रं संयोजयितुं मालस्य सूचनानां च प्रवाहं प्रवर्धयितुं शक्नोति ।
आन्तरिकमङ्गोलिया इत्यादिप्रदेशानां कृते द्रुतगत्या वर्धमानायाः अर्थव्यवस्थायाः विस्तारितायाः विपण्यमागधायाः पूर्तये कुशलरसदसमर्थनस्य आवश्यकता वर्तते । एयर एक्स्प्रेस् शीघ्रं स्थानीयविशेषपदार्थानाम् परिवहनं देशस्य सर्वेषु भागेषु अन्तर्राष्ट्रीयविपण्येषु अपि कर्तुं शक्नोति, येन उत्पादानाम् प्रतिस्पर्धा, लोकप्रियता च वर्धते
परन्तु हेनान् इत्यादिषु क्षेत्रेषु यत्र विदेशव्यापारस्य न्यूनता अभवत्, तत्र एयरएक्स्प्रेस्-विकासः पूर्णतया यथायोग्यं भूमिकां न निर्वहति स्यात् । अपूर्ण आधारभूतसंरचना, रसदसेवानां न्यूनगुणवत्ता, उद्योगेन सह अपर्याप्तं एकीकरणं च इत्यादीनि समस्यानि भवितुम् अर्हन्ति ।
आर्थिकविकासस्य प्रवर्धनार्थं एयर एक्स्प्रेस् इत्यस्य उत्तम उपयोगं कर्तुं प्रत्येकं प्रान्ते प्रासंगिकमूलसंरचनानिर्माणं सुदृढं कर्तुं रसदसेवानां व्यावसायिकीकरणं परिष्कारं च सुदृढं कर्तुं आवश्यकम् अस्ति। तत्सह उद्योगेन सह समन्वितविकासं सुदृढं कर्तुं औद्योगिकशृङ्खलायाः, आपूर्तिशृङ्खलायाः, रसदशृङ्खलायाः च गहनं एकीकरणं निर्मातुं आवश्यकम् अस्ति
संक्षेपेण ३१ प्रान्तानां आर्थिकविकासः रसदप्रतिमानानाम् नवीनतायाः निकटतया सम्बद्धः अस्ति । केवलं रसद-प्रतिमानानाम् निरन्तरं अनुकूलनं नवीनीकरणं च कृत्वा एव वयं क्षेत्रीय-अर्थव्यवस्थायाः स्थायि-स्वस्थ-विकासं अधिकतया प्रवर्धयितुं शक्नुमः |.