समाचारं
समाचारं
Home> Industry News> चीनस्य ट्रामव्ययस्य आधुनिकरसदस्य च गुप्तं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य विद्युत्कार-उद्योगस्य उदयस्य कुञ्जी बैटरी-प्रौद्योगिक्याः, व्यय-नियन्त्रणस्य च सफलतासु अस्ति । BYD इत्यादयः कम्पनयः बैटरी-व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः सुधारणाय च स्वतन्त्र-अनुसन्धान-विकासयोः उपरि अवलम्बन्ते, येन विद्युत्-वाहनानि विपण्यां अधिकं प्रतिस्पर्धां कुर्वन्ति टेस्ला अपि निरन्तरं आपूर्तिशृङ्खलायाः अनुकूलनं कृत्वा उत्पादनव्ययस्य न्यूनीकरणं कुर्वन् अस्ति । अस्य पृष्ठतः एकः कुशलः रसदव्यवस्था विशेषतः एयर एक्स्प्रेस् अनिवार्यं सहायकभूमिकां निर्वहति ।
एयर एक्स्प्रेस्, उच्चवेगेन, समयपालनेन च, ट्राम-उद्योगस्य समये स्पेयर-पार्ट्स्-आपूर्ति-माङ्गं पूरयति । ट्रामस्य संयोजनाय विभिन्नस्थानात् भागाः आवश्यकाः भवन्ति यदि रसदः सुचारुः न भवति तर्हि उत्पादनं स्थगितम् भविष्यति । एयर एक्स्प्रेस् प्रमुखभागानाम् द्रुतपरिवहनं सुनिश्चितं करोति, उत्पादनचक्रं लघु करोति, कार्यक्षमतां च सुधारयति ।
तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य सेवागुणवत्ता, मूल्यं च ट्रामस्य अन्तिमविक्रयमूल्यं अपि प्रभावितं करोति । उच्चगुणवत्तायुक्ताः एक्स्प्रेस् सेवाः व्ययस्य वृद्धिं कर्तुं शक्नुवन्ति, परन्तु ते भागानां अखण्डतां समयसापेक्षतां च सुनिश्चित्य उत्पादनस्य हानिः विलम्बं च न्यूनीकर्तुं शक्नुवन्ति समुचितव्ययनियन्त्रणेन सह एयर एक्स्प्रेस् अत्यधिकव्ययस्य वृद्धिं विना ट्राम-उद्योगाय दृढं समर्थनं दातुं शक्नोति ।
तदतिरिक्तं चीनस्य विशालं विपण्यं नीतिसमर्थनं च ट्राम-उद्योगस्य विकासाय अनुकूलानि परिस्थितयः निर्मितवन्तः । नूतन ऊर्जावाहनानां कृते सर्वकारीयसहायता, प्राधान्यनीतिः च विद्युत्वाहनानां लोकप्रियतां प्रवर्धितवती अस्ति । रसदजालस्य विस्तारसहितं आधारभूतसंरचनानां निरन्तरसुधारेन ट्राम-उद्योगस्य विकासः अधिकं प्रवर्धितः अस्ति ।
भविष्ये प्रौद्योगिक्याः उन्नतिः, विपण्यपरिवर्तनं च कृत्वा चीनस्य ट्राम-उद्योगः निरन्तरं चुनौतीनां अवसरानां च सामनां करिष्यति । रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य ट्राम-उद्योगस्य उत्तमसेवायै चीनस्य अर्थव्यवस्थायाः स्थायिविकासस्य संयुक्तरूपेण प्रवर्धनार्थं च निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते