सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बहुराष्ट्रीयऔषधकम्पनयः तथा बायोटेक् इत्यस्य चीनयात्रा तथा नवीनरसदप्रतिमानम्

बहुराष्ट्रीय औषधकम्पनयः तथा चीनदेशे बायोटेक् इत्यस्य यात्रा तथा च नूतनं रसदपरिदृश्यम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य औषधविपणनस्य तीव्रगत्या विकासः अभवत्, येन अनेकेषां बहुराष्ट्रीयानाम् औषधकम्पनीनां ध्यानं आकृष्टम् अस्ति । ते विलयस्य अधिग्रहणस्य च माध्यमेन स्वव्यापारस्य विस्तारं कर्तुं चीनीयविपण्ये स्वस्य भागं प्रभावं च वर्धयितुं आशां कुर्वन्ति। तस्मिन् एव काले बायोटेक् कम्पनयः अपि स्वस्य नवीनप्रौद्योगिकीभिः अद्वितीयविकासप्रतिमानैः च अवसरैः परिपूर्णे अस्मिन् विपण्ये एकीकृत्य प्रयतन्ते

परन्तु एषः सर्वः विकासः कुशल-रसद-समर्थनात् अविभाज्यः अस्ति । एयर एक्स्प्रेस् इव यद्यपि उपरिष्टात् औषधकम्पनीनां विलयस्य अधिग्रहणस्य च बायोटेक् इत्यस्य विकासेन च प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः पर्दापृष्ठे महत्त्वपूर्णां भूमिकां निर्वहति

एयर एक्स्प्रेस् इत्यस्य कुशलपरिवहनक्षमता औषधकच्चामालस्य समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति तथा च उत्पादनस्य सुचारु प्रगतिः सुनिश्चितं कर्तुं शक्नोति। बहुराष्ट्रीय-औषध-कम्पनीनां विलय-अधिग्रहण-प्रक्रियायां स्थानान्तरण-कार्य्ये बहूनां दस्तावेजानां, सामग्रीनां, नमूनानां च भागः भवति

बायोटेक् कम्पनीनां कृते तेषां अनुसन्धानविकासपरिणामानां द्रुतपरिवर्तनं विपणनं च कुशलरसदव्यवस्थायाः अपि अविभाज्यम् अस्ति । प्रयोगात्मकनमूनानां द्रुतपरिवहनं, अनुसन्धानविकासदत्तांशस्य समये वितरणं च तस्य समर्थनार्थं एयरएक्स्प्रेस् इत्यादीनां द्रुतसेवानां आवश्यकता भवति ।

न केवलं औषध-उद्योगस्य वैश्विक-विकासेन सह औषधानां सीमापार-वितरणस्य माङ्गल्यं वर्धमानम् अस्ति । एयर एक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति औषधानि वितरितुं शक्नोति, रोगिणां तात्कालिक आवश्यकताः पूरयितुं शक्नोति, औषधानां गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति

अन्यदृष्ट्या बहुराष्ट्रीयऔषधकम्पनीनां, बायोटेक्कम्पनीनां च विकासेन रसद-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति तेषां अधिकव्यक्तिगतं सटीकं च रसदसेवानां आवश्यकता वर्तते, यत्र शीतशृङ्खलापरिवहनं, विशेषवस्तूनाम् परिवहनम् इत्यादयः सन्ति । एतेन रसदकम्पनयः निरन्तरं नवीनतां कर्तुं सेवास्तरं सुधारयितुम् च प्रेरिताः भवन्ति ।

भविष्ये विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः, विपण्यां परिवर्तनं च भवति चेत् बहुराष्ट्रीय औषधकम्पनीनां, जैवप्रौद्योगिकीकम्पनीनां, रसद-उद्योगस्य च समन्वितः विकासः समीपस्थः भविष्यति औषध-उद्योगस्य विकासाय सशक्तं समर्थनं दातुं एयर एक्स्प्रेस् इत्यादीनां रसद-पद्धतीनां अनुकूलनं उन्नयनं च निरन्तरं भविष्यति।

संक्षेपेण, यद्यपि बहुराष्ट्रीय औषधकम्पनीनां जैवप्रौद्योगिकीकम्पनीनां च विकासकथासु एयर एक्स्प्रेस् नायकः नास्ति तथापि सः पर्दापृष्ठस्य अनिवार्यः नायकः अस्ति, यः मौनेन उद्योगस्य प्रगतेः योगदानं ददाति।