समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा चीन-पाकिस्तान-व्यापारे परिवर्तनशीलाः परिवर्तनाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुएक्स्प्रेस् उद्योगः वैश्विकव्यापारस्य महत्त्वपूर्णः समर्थनः सर्वदा एव अस्ति । द्रुततरं कुशलं च लक्षणं कृत्वा विश्वे उद्यमानाम् व्यावसायिकक्रियाकलापानाम् प्रमुखं रसदसमर्थनं प्रदाति । अद्यतनस्य नित्यं परिवर्तमानस्य अन्तर्राष्ट्रीयव्यापारवातावरणे एयरएक्स्प्रेस् इत्यस्य भूमिका अधिकाधिकं प्रमुखा अभवत् ।
यदा वयं चीनीय-आप्टिकल्-फाइबर-विरुद्धं ब्राजील्-देशेन आरब्धस्य डम्पिंग-विरोधी-अनुसन्धानस्य विषये ध्यानं दद्मः तदा तस्य पृष्ठतः व्यापार-नीते, प्रतिस्पर्धा-स्थितौ च जटिल-परिवर्तनानि ज्ञातुं कठिनं न भवति |. एतस्य कदमस्य न केवलं चीनस्य ऑप्टिकलफाइबर-उद्योगे प्रत्यक्षः प्रभावः अभवत्, अपितु सम्बन्धित-उद्योगानाम् आपूर्ति-शृङ्खलायाः, रसद-आवश्यकतानां च परोक्षरूपेण प्रभावः अभवत् यतो हि एयरएक्स्प्रेस् रसदशृङ्खलायाः महत्त्वपूर्णः भागः अस्ति, तदनुसारं तस्य परिवहनस्य परिमाणं परिवहनदिशा च समायोजितुं शक्यते ।
मालवाहनार्थं एयरएक्स्प्रेस् इत्यस्य उपरि अवलम्बन्ते ये कम्पनीः तेषां कृते व्यापारघर्षणस्य कारणेन अनिश्चिततायाः कारणेन परिचालनव्ययः, जोखिमाः च वर्धिताः । एतस्याः स्थितिः सामना कर्तुं कम्पनीभ्यः विपण्यमाङ्गस्य पुनः मूल्याङ्कनं कर्तुं सम्भाव्यहानिः न्यूनीकर्तुं रसदरणनीतयः अनुकूलितुं च आवश्यकता भवितुम् अर्हति । यथा, मालस्य परिवहनमार्गाः अधिकस्थिराः व्यय-प्रभाविणः च परिवहनविधयः चयनं कर्तुं समायोजिताः भवेयुः, अथवा व्यापारनीतिपरिवर्तनेन आनयितानां आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं रसदप्रदातृभिः सह सहकार्यं सुदृढं कर्तुं शक्यते
तस्मिन् एव काले वायु-एक्सप्रेस्-उद्योगः एव निरन्तरं अनुकूलः समायोजनं च कुर्वन् अस्ति । प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा एयर एक्सप्रेस् कम्पनयः परिवहनदक्षतां सुधारयितुम्, मालवाहनस्य सुरक्षां सुनिश्चित्य, सेवाव्याप्तेः विस्तारं कर्तुं च नवीनतां कुर्वन्ति व्यापारघर्षणस्य सम्भाव्यप्रभावस्य सम्मुखे तेषां विविधसंभाव्यपरिवर्तनानां लचीलतया प्रतिक्रियां दातुं विपण्यपूर्वसूचनायाः जोखिमप्रबन्धनक्षमतायाः च सुदृढीकरणस्य आवश्यकता वर्तते।
अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयव्यापारे एतादृशाः घटनाः सर्वकाराणां, तत्सम्बद्धानां च संस्थानां कृते अपि अलार्मं ध्वनयन्ति । व्यापारोदारीकरणस्य, निष्पक्षप्रतिस्पर्धायाः च प्रवर्धनप्रक्रियायां वैश्विक-आर्थिक-औद्योगिक-विकासे व्यापार-घर्षणस्य प्रतिकूल-प्रभावं न्यूनीकर्तुं अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं, अधिक-पारदर्शकं स्थिरं च व्यापार-नियम-व्यवस्थां स्थापयितुं आवश्यकम् अस्ति अन्तर्राष्ट्रीयव्यापारस्य "बैरोमीटर्" इति नाम्ना एयरएक्स्प्रेस् उद्योगस्य विकासप्रवृत्तिः वैश्विकव्यापारवातावरणे परिवर्तनं प्रवृत्तिं च प्रतिबिम्बयति ।
संक्षेपेण, चीनीय-आप्टिकल्-फाइबर-विरुद्धं ब्राजील्-देशेन आरब्धं डम्पिंग-विरोधी-अनुसन्धानं वायु-एक्स्प्रेस्-उद्योगेन सह परोक्षरूपेण सम्बद्धं दृश्यते, परन्तु वस्तुतः तस्य निकटतया सम्बन्धः अस्ति वैश्वीकरणस्य तरङ्गे व्यापारनीते यत्किमपि समायोजनं श्रृङ्खलाप्रतिक्रियां प्रेरयितुं शक्नोति, अन्तर्राष्ट्रीयव्यापारस्य स्थिरविकासाय दृढसमर्थनं दातुं एतादृशपरिवर्तनानां मध्ये वायुएक्सप्रेस्-उद्योगस्य निरन्तरं अनुकूलनं नवीनतां च कर्तुं आवश्यकता वर्तते