सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "फॉर्च्यून ग्लोबल ५०० इत्यस्मात् एयर एक्स्प्रेस् इत्यस्य सम्भाव्य अवसराः चुनौतयः च"

"विश्वस्य शीर्ष ५०० कम्पनीभ्यः एयर एक्स्प्रेस् इत्यस्य सम्भाव्य अवसरान् आव्हानान् च दृष्ट्वा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस्-विकासः आर्थिकवातावरणेन सह निकटतया सम्बद्धः अस्ति । विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयकम्पनीनां उत्कृष्टं प्रदर्शनं घरेलु अर्थव्यवस्थायाः जीवनशक्तिं, विपण्यस्य क्षमतां च प्रतिबिम्बयति। एतेन वायुद्रुत-उद्योगस्य विकासाय विस्तृतं स्थानं प्राप्यते । जेडी डॉट कॉम इत्यादीनां ई-वाणिज्य-विशालकायानां व्यावसायिकविस्तारेण रसद-वितरणस्य गतिः गुणवत्ता च अधिकानि आवश्यकतानि अग्रे स्थापितानि, एयर एक्स्प्रेस्-इत्यस्य कार्यक्षमतायाः कारणात् एतासां आवश्यकतानां पूर्तये महत्त्वपूर्णं साधनं जातम्

तस्मिन् एव काले यथा यथा उपभोक्तृणां शॉपिङ्ग् अनुभवस्य अपेक्षाः वर्धन्ते तथा तथा ग्राहकानाम् आकर्षणार्थं द्रुतवितरणं प्रमुखकारकेषु अन्यतमं जातम् एयर एक्स्प्रेस् आपूर्तिकर्ताभ्यः उपभोक्तृभ्यः अल्पकाले एव मालम् वितरितुं शक्नोति, येन शॉपिङ्ग् इत्यस्य सुविधायां महती उन्नतिः भवति । टेनसेण्ट् इत्यादीनां प्रौद्योगिकीकम्पनयः अपि स्वस्य ऑनलाइनसेवानां डिजिटलोत्पादानाम् प्रसारणार्थं कुशलरसदसमर्थनस्य उपरि अवलम्बन्ते, यस्मिन् एयर एक्स्प्रेस् अनिवार्यभूमिकां निर्वहति

परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । प्रथमः व्ययस्य विषयः अस्ति विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन उद्यमानाम् व्ययनियन्त्रणे निश्चितः दबावः भवति । द्वितीयं, सुरक्षा-नियामक-आवश्यकताः अधिकाधिकं कठोरताम् आप्नुवन्ति, येन अनुरूप-सञ्चालनं सुनिश्चित्य अधिक-सम्पदां निवेशस्य आवश्यकता वर्तते |. तदतिरिक्तं विपण्यप्रतिस्पर्धा प्रचण्डा अस्ति, अनेके रसदकम्पनयः सीमितविपण्यभागाय स्पर्धां कुर्वन्ति, येन एयरएक्सप्रेस्कम्पनीभिः सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं प्रतिस्पर्धां च वर्धयितुं आवश्यकम् अस्ति

एतासां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः परिचालनप्रक्रियाणां निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् तस्मिन् एव काले वयं ई-वाणिज्यकम्पनीभिः, प्रौद्योगिकीकम्पनीभिः इत्यादिभिः भागिनेयैः सह सहकार्यं सुदृढं करिष्यामः येन नूतनव्यापारप्रतिमानानाम् मूल्यवर्धितसेवानां च संयुक्तरूपेण अन्वेषणं भविष्यति। यथा, सटीकवितरणं प्राप्तुं सेवागुणवत्तां ग्राहकसन्तुष्टिं च सुधारयितुम् बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः कर्तुं शक्यते ।

भविष्यं दृष्ट्वा वैश्विकव्यापारस्य अग्रे विकासेन प्रौद्योगिक्याः निरन्तरप्रगत्या च एयरएक्सप्रेस्-उद्योगः स्वस्य विकासस्य प्रवृत्तिं निरन्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति परन्तु स्थायिविकासं प्राप्तुं उद्यमानाम् समयेन सह तालमेलं स्थापयितुं, विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं, अवसरान् ग्रहणं, आव्हानानां सामना च करणीयम्