सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ली त्सुङ्ग-दाओ आधुनिक उद्योगानां च बहुआयामी सम्पर्कः

ली त्सुङ्ग-दाओ आधुनिक उद्योगानां च बहुआयामी सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-उद्योगस्य तीव्रविकासेन वैश्विक-आर्थिक-आदान-प्रदानस्य, सहकार्यस्य च कुशलं मार्गं प्रदत्तम् अस्ति । एतत् प्रदेशानां मध्ये दूरं लघु करोति, सूचनानां सामग्रीनां च शीघ्रं प्रसारणं सक्षमं करोति । अस्य परिवर्तनस्य व्यापारे, वैज्ञानिकसंशोधनादिक्षेत्रेषु गहनः प्रभावः अभवत् ।

वैज्ञानिकसंशोधनं उदाहरणरूपेण गृह्यतां पूर्वं प्रयोगानां कृते आवश्यकाः विशेषसामग्रीः परिवहनकठिनतायाः कारणात् संशोधनप्रक्रियायां विलम्बं कृतवन्तः स्यात् । परन्तु अधुना एयरएक्स्प्रेस् इत्यस्य सुविधायाः कारणात् अल्पकाले एव सामग्रीः आगन्तुं शक्नोति, येन वैज्ञानिकसंशोधनस्य कार्यक्षमतायाः महती उन्नतिः भवति । व्यवसायानां कृते एयर एक्स्प्रेस् कम्पनीभ्यः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं, समये एव इन्वेण्ट्री-आपूर्तिशृङ्खलानां समायोजनं, मार्केट्-प्रतिस्पर्धां वर्धयितुं च शक्नोति

ली झेङ्गदाओ इत्यनेन प्रचारितस्य चीनीयविश्वविद्यालयेषु प्रथमयुवकवर्गं प्रति पुनः। अस्मिन् अग्रणी-उपक्रमेन बहवः उत्कृष्टाः प्रतिभाः संवर्धिताः सन्ति । अद्यतनसमाजस्य एताः प्रतिभाः एयरएक्स्प्रेस्-इत्यनेन आनयितायाः सुविधायाः लाभं प्राप्नुवन्ति, भवेत् ते वैज्ञानिकसंशोधनेषु वा वाणिज्यिकक्रियासु वा प्रवृत्ताः सन्ति

यथा - वैज्ञानिकसंशोधनक्षेत्रे कनिष्ठकक्षासु प्रशिक्षिताः प्रतिभाः देशविदेशेषु शोधसंस्थासु कार्यं कुर्वन्ति । एयरएक्स्प्रेस् इत्यस्य कारणेन तेषां मध्ये शैक्षणिकविनिमयः, सहकार्यं च अधिकवारं कार्यकुशलं च जातम् । वैज्ञानिकसंशोधनपरिणामानां प्रसारणं प्रयोगश्च त्वरितम् अभवत् ।

वाणिज्यिकक्षेत्रे कनिष्ठवर्गात् स्नातकपदवीं प्राप्ताः उद्यमिनः एयर एक्स्प्रेस् मार्गेण शीघ्रमेव विपण्यसूचनाः प्राप्तुं शक्नुवन्ति तथा च उपभोक्तृणां आवश्यकतानां पूर्तये समये एव नवीनाः उत्पादाः प्रक्षेपणं कर्तुं शक्नुवन्ति। तत्सह ते एयरएक्स्प्रेस् मार्गेण वैश्विकविपण्यं प्रति उत्पादं शीघ्रं धकेलितुं शक्नुवन्ति, स्वव्यापारक्षेत्रस्य विस्तारं च कर्तुं शक्नुवन्ति ।

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा सुरक्षाविषयाणि, पर्यावरणस्य दबावः इत्यादयः । द्रुतगत्या द्रुतपरिवहनं सुनिश्चित्य मालस्य सुरक्षां कथं सुनिश्चितं भवति, निषिद्धवस्तूनाम् परिसञ्चरणं च कथं निवारयितुं शक्यते इति महत्त्वपूर्णः विषयः अस्ति यस्य सामना वायुद्रुत-उद्योगः अवश्यं करोति |. तस्मिन् एव काले वायु-एक्सप्रेस्-परिवहनस्य बृहत् परिमाणेन ऊर्जायाः उपभोगः कथं न्यूनीकर्तुं शक्यते, उत्सर्जनं कथं न्यूनीकर्तुं शक्यते, स्थायिविकासः च कथं भवति इति अपि एतादृशाः विषयाः सन्ति, येषां समाधानं तत्कालं करणीयम् |.

अपरं तु यद्यपि एयरएक्स्प्रेस् इत्यनेन बहवः सुविधाः आनिताः तथापि केषुचित् प्रदेशेषु विषमविकासः अपि भवितुम् अर्हति । सुविधाजनकपरिवहनयुक्ताः केचन क्षेत्राणि विमाननकेन्द्रस्य समीपे च एयरएक्स्प्रेस्-यानेन आनयितानां लाभानाम् पूर्णतया आनन्दं लब्धुं शक्नुवन्ति, यदा तु दूरस्थक्षेत्राणि अपर्याप्तमूलसंरचनादिकारणात् पूर्णतया लाभं प्राप्तुं न शक्नुवन्ति एतत् असन्तुलनं क्षेत्राणां मध्ये आर्थिकं अन्तरं अधिकं विस्तारयितुं शक्नोति ।

एतेषां आव्हानानां समस्यानां च सम्मुखे अस्माभिः तेषां निवारणाय उपायानां श्रृङ्खला करणीयम् । सर्वकारेण सम्बन्धितविभागैः च पर्यवेक्षणं सुदृढं कर्तव्यं, सख्तसुरक्षामानकानि पर्यावरणसंरक्षणविनियमाः च निर्मातव्याः, एयरएक्स्प्रेस्-उद्योगस्य स्वस्थविकासं च प्रवर्तयितव्यम् तत्सह, अस्माभिः दूरस्थक्षेत्रेषु आधारभूतसंरचनायाः निवेशः वर्धितः, रसदस्य वितरणस्य च कवरेजस्य सुधारः करणीयः, क्षेत्रेषु सन्तुलितविकासः च प्रवर्तनीयः |.

उद्यमानाम् कृते तेषां प्रौद्योगिक्याः नवीनता, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च निरन्तरं कर्तव्यम् । तस्मिन् एव काले वयं सक्रियरूपेण स्वस्य सामाजिकदायित्वं निर्वहामः, पर्यावरणस्य उपरि अस्माकं प्रभावं न्यूनीकर्तुं पर्यावरणसंरक्षणस्य उपायान् स्वीकुर्मः च।

सामान्यतया एयरएक्स्प्रेस्-उद्योगेन समाजाय महती सुविधा प्राप्ता, तथापि तया आव्हानानां समस्यानां च श्रृङ्खला अपि आगताः । अस्माभिः एतत् पूर्णतया साक्षात्कारः करणीयः, समाजस्य विकासस्य उत्तमसेवायै सक्रियः प्रभावी च उपायाः करणीयाः।