समाचारं
समाचारं
Home> उद्योगसमाचार> एयर एक्स्प्रेस् तथा रेडियो तथा दूरदर्शन संजाल एकीकरण : उभरती प्रवृत्तिओं के अन्तर्गत संभावित चौराहे
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनविधिः उन्नतसञ्चारस्य सूचनाप्रक्रियाप्रौद्योगिक्याः च उपरि निर्भरं भवति । रेडियो-दूरदर्शन-जालस्य एकीकरणेन सूचनाप्रसारणस्य कार्यक्षमतां कवरेजं च वर्धयिष्यति, यत् निःसंदेहं वायु-एक्सप्रेस्-उद्योगाय सुदृढतरं सूचनासमर्थनं प्रदास्यति |. यथा, वास्तविकसमये रसदसूचनानिरीक्षणं, बुद्धिमान् वितरणमार्गनियोजनम् इत्यादीनि सर्वाणि कुशलसूचनाजालेभ्यः अविभाज्यानि सन्ति
अपरपक्षे एयरएक्स्प्रेस्-उद्योगस्य विकासेन रेडियो-दूरदर्शन-जालस्य कृते अपि नूतनाः अवसराः प्राप्ताः । यथा यथा ई-वाणिज्य-उद्योगः प्रफुल्लितः भवति तथा तथा एयर-एक्सप्रेस्-शिपमेण्ट्-मागधा वर्धते, यस्य अर्थः अधिकव्यापारक्रियाकलापाः उपभोक्तृ-अन्तर्क्रियाः च । रेडियो-दूरदर्शन-जालम् अस्मिन् व्यावसायिक-शृङ्खले गहनतया भागं ग्रहीतुं शक्नोति, प्रासंगिक-कार्यक्रम-विज्ञापन-आदि-रूपेण च स्वव्यापार-क्षेत्रस्य विस्तारं कर्तुं शक्नोति ।
तत्सह द्वयोः साधारणविकासस्य सामाजिक-अर्थव्यवस्थायां अपि गहनः प्रभावः अभवत् । एयर एक्स्प्रेस् इत्यस्य तीव्रविकासेन अन्तर्राष्ट्रीयव्यापारस्य ई-वाणिज्यव्यापारस्य च समृद्धिः प्रवर्धिता, विभिन्नक्षेत्राणां मध्ये आर्थिकविनिमयः, सहकार्यं च प्रवर्धितम् रेडियो-दूरदर्शन-जालस्य एकीकरणेन अनुकूलनेन च जनानां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धं जातम् अस्ति तथा च सूचनाप्रसारणस्य गुणवत्तायां गतिः च सुधरति।
भविष्ये वयं एयरएक्स्प्रेस् तथा रेडियो-दूरदर्शन-जालस्य अधिकं गहनं एकीकरणं द्रष्टुं शक्नुमः | रेडियो-दूरदर्शन-जालस्य शक्तिशालिनः संचारक्षमतया वायु-एक्सप्रेस्-कम्पनयः स्वस्य ब्राण्ड्-सेवानां च उत्तमरीत्या प्रचारं कर्तुं शक्नुवन्ति, विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति रेडियो-दूरदर्शन-जालम् अपि वायु-एक्सप्रेस्-उद्योगस्य विकास-आँकडानां उपयोगं कृत्वा स्वस्य सामग्री-निर्माणाय, व्यावसायिक-नवीनीकरणाय च अधिक-प्रेरणा-सामग्री-प्रदानं कर्तुं शक्नुवन्ति
संक्षेपेण वायु-एक्सप्रेस् तथा रेडियो-दूरदर्शन-जालस्य एकीकरणं आकस्मिकं न भवति, अपितु कालस्य विकासस्य अपरिहार्यप्रवृत्तिः अस्ति । एतत् एकीकरणं अस्माकं जीवने अधिकानि सुविधानि अवसरानि च आनयिष्यति, सामाजिक-आर्थिक-विकासे अपि नूतन-जीवनशक्तिं प्रविशति |