समाचारं
समाचारं
Home> Industry News> "फॉर्च्यून 500 कम्पनीनां नवीनसूची अन्तर्गतं रसदपरिवर्तनानि सम्भाव्यप्रवृत्तयः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः आर्थिकक्रियाकलापयोः महत्त्वपूर्णकडित्वेन तस्य विकासः उद्यमानाम् उदयपतनयोः निकटतया सम्बद्धः अस्ति । विशेषतः ई-वाणिज्यस्य उदयस्य युगे द्रुततरं कुशलं च रसदसेवाः निगमप्रतिस्पर्धायाः कुञ्जी अभवन् । अनेकरसदविधिषु एयर एक्स्प्रेस् क्रमेण उच्चस्तरीयरसदविपणनस्य प्रियः अभवत् यतः तस्य द्रुतगतिः उत्तमसेवा च अस्ति
एयर एक्सप्रेस् सेवानां उदयेन उद्यमानाम् कृते द्रुततरं आपूर्तिशृङ्खलासमाधानं प्राप्तम् अस्ति । पूर्वं मालवाहने प्रायः कम्पनीभिः दीर्घकालीनसमस्याः न्यूनदक्षतायाः च समस्याः भवन्ति स्म । एयर एक्स्प्रेस् इत्यस्य उद्भवेन मालस्य परिवहनसमयः बहु लघुः अभवत्, येन कम्पनयः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं ग्राहकसन्तुष्टिं च सुदृढं कर्तुं शक्नुवन्ति यथा, इलेक्ट्रॉनिक-उत्पादनिर्माता एयर-एक्स्प्रेस्-माध्यमेन विश्वस्य विक्रेतृभ्यः शीघ्रमेव नूतनानि उत्पादनानि वितरितुं शक्नोति, अतः विपण्य-अवकाशान् गृह्णाति
ई-वाणिज्यकम्पनीनां कृते एयर एक्स्प्रेस् इत्येतत् अधिकं महत्त्वपूर्णम् अस्ति । अद्यतनस्य ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायां उपभोक्तृणां आकर्षणार्थं द्रुत-वितरण-वेगः महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति । ताओबाओ, जेडी डॉट कॉम् इत्यादीनां ई-वाणिज्य-विशालकायानां प्रमुखविमानसेवाभिः सह सहकार्यं कृत्वा उपभोक्तृणां शीघ्रवितरणस्य आवश्यकतानां पूर्तये विविधाः द्रुतवितरणसेवाः प्रारब्धाः सन्ति एतत् सहकार्यप्रतिरूपं न केवलं ई-वाणिज्यमञ्चस्य सेवागुणवत्तायां सुधारं करोति, अपितु विमानसेवाभ्यः स्थिरव्यापार-आयम् अपि आनयति ।
उपभोक्तृदृष्ट्या एयर एक्स्प्रेस् इत्यस्य विकासेन अपि महती सुविधा अभवत् । अद्यत्वे यथा यथा ऑनलाइन-शॉपिङ्ग् अधिकाधिकं लोकप्रियं भवति तथा तथा उपभोक्तृणां शॉपिङ्ग्-अनुभवस्य आवश्यकता अधिका अधिका भवति । शीघ्रं भवतः प्रियं उत्पादं प्राप्तुं न केवलं उपभोक्तृणां तत्कालं आवश्यकताः पूरयितुं शक्यते, अपितु उपभोक्तृणां शॉपिङ्ग् सन्तुष्टिः निष्ठा च सुधारयितुम् शक्यते।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । परिवहनस्य उच्चव्ययः एकः प्रमुखः आव्हानः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । केषाञ्चन मूल्यसंवेदनशीलव्यापारिणां उपभोक्तृणां च कृते एतत् एयरएक्स्प्रेस्-चयनस्य बाधकं भवितुम् अर्हति । तदतिरिक्तं वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणादिभिः अपि प्रभावितं भवति, तत्र किञ्चित् अनिश्चितता अपि भवति ।
अनेकानाम् आव्हानानां अभावेऽपि वायु-एक्सप्रेस्-वितरणस्य विकासस्य सम्भावना अद्यापि विस्तृता अस्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा विमानयानस्य व्ययः क्रमेण न्यूनः भविष्यति इति अपेक्षा अस्ति । यथा, नूतनविमानानाम् विकासः, ईंधनदक्षतायां सुधारः च एयरएक्स्प्रेस्-उद्योगाय व्ययलाभान् आनयिष्यति । तस्मिन् एव काले यथा यथा विपण्यमागधा वर्धते तथा तथा विमानसेवाः रसदकम्पनयः च ग्राहकानाम् आवश्यकतानां पूर्तये सेवाप्रक्रियाणां अनुकूलनं निरन्तरं करिष्यन्ति तथा च परिवहनदक्षतायां सुधारं करिष्यन्ति।
Fortune Global 500 इति सूचीयां वयं बहवः रसदसम्बद्धाः कम्पनयः द्रष्टुं शक्नुमः । एतेषां उद्यमानाम् विकासः, वृद्धिः च वैश्विक-अर्थव्यवस्थायां रसद-उद्योगस्य महत्त्वपूर्णां स्थितिं अपि प्रतिबिम्बयति । यथा, यूपीएस, फेडएक्स इत्यादयः अन्तर्राष्ट्रीयप्रसिद्धाः रसदकम्पनयः स्वस्य सशक्तरसदजालेन, उच्चगुणवत्तायुक्तसेवाभिः च वैश्विकविपण्ये स्थानं प्राप्तवन्तः
चीनदेशस्य रसदकम्पनयः अपि वर्धमानाः सन्ति । एसएफ एक्स्प्रेस्, वाईटीओ इत्यादीनि घरेलुरसदविशालकायदाः क्रमेण अन्तर्राष्ट्रीयविपण्ये उद्भूताः, स्वव्यापारक्षेत्रेषु निरन्तरं विस्तारं कृत्वा सेवागुणवत्तायां सुधारं कृतवन्तः। एतेषां उद्यमानाम् विकासेन न केवलं चीनस्य अर्थव्यवस्थायाः विकासाय दृढं समर्थनं प्राप्यते, अपितु एयरएक्स्प्रेस् उद्योगस्य विकासे नूतनजीवनशक्तिः अपि प्रविशति
सामान्यतया फॉर्च्यून ग्लोबल ५०० सूचीयाः विमोचनेन अस्मान् रसद-उद्योगस्य विकासस्य अवलोकनार्थं अद्वितीयं दृष्टिकोणं प्राप्यते । रसद-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना एयर-एक्सप्रेस्-मेलस्य भविष्यस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । वयं आगामिषु दिनेषु वायु-एक्सप्रेस्-वितरणस्य निरन्तरं नवीनतां, सफलतां च प्रतीक्षामहे, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं ददामः |.