सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् : रसदक्षेत्रे उदयः चुनौतयः च

एयर एक्स्प्रेस् : रसदक्षेत्रे उदयः चुनौतीः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् इत्यस्य लाभाः स्पष्टाः सन्ति । मालवाहनस्य समयं बहु लघु कर्तुं शक्नोति तथा च आपत्कालीनवस्तूनाम् अथवा उच्चमूल्यकवस्तूनाम् शीघ्रं वितरणार्थं जनानां आवश्यकतां पूरयितुं शक्नोति। यथा - चिकित्सा आपत्कालीनौषधानि, ताजानि नाशवन्तानि आहारपदार्थानि इत्यादयः एयरएक्स्प्रेस्-माध्यमेन अल्पतमसमये एव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, जीवनं रक्षितुं वा अन्नस्य गुणवत्तां सुनिश्चित्य वा

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । व्ययः महत्त्वपूर्णं आव्हानं वर्तते। विमानयानस्य एव व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत्र इन्धनं, विमानस्य परिपालनं, चालकदलशुल्कम् इत्यादयः सन्ति । एते व्ययः अन्ते द्रुतवितरणशुल्केषु प्रतिबिम्बिताः भविष्यन्ति, येन केचन उपभोक्तारः निरुद्धाः भवितुम् अर्हन्ति ।

तत्सह एयरएक्स्प्रेस् इत्यस्य परिवहनक्षमतायाः विषये अपि केचन प्रतिबन्धाः सन्ति । अन्येषां यातायातानाम् अपेक्षया विमानानाम् मालवाहनक्षमता तुल्यकालिकरूपेण अल्पा भवति । अवकाशदिनादिषु शिखररसदकालेषु अपर्याप्तपरिवहनक्षमता भवितुमर्हति, यस्य परिणामेण द्रुतवाहनानां पश्चात्तापः भवति ।

एतासां आव्हानानां सामना कर्तुं रसदकम्पनयः निरन्तरं नवीनतां सुधारं च कुर्वन्ति । एकतः मार्गनियोजनं, उड्डयनव्यवस्थां च अनुकूलतया विमानस्य उपयोगे सुधारं करोति, अपरतः परिवहनदक्षतायाः उन्नयनार्थं मालस्य सटीकरूपेण क्रमणं वितरितुं च प्रौद्योगिकीसाधनानाम् उपयोगं करोति, यथा बृहत् आँकडा, कृत्रिमबुद्धिः च

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य विकासे सर्वकारीयनीतिसमर्थनस्य अपि महत्त्वपूर्णा भूमिका अस्ति । सर्वकारः विमानसेवानां, रसदकम्पनीनां च प्रासंगिकनीतीनां घोषणां कृत्वा एयरएक्स्प्रेस्व्यापारे निवेशं वर्धयितुं प्रोत्साहयितुं शक्नोति, तथैव आधारभूतसंरचनानिर्माणं सुदृढं कृत्वा विमानस्थानकस्य मालवाहनक्षमतायां सुधारं कर्तुं शक्नोति।

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च एयर एक्स्प्रेस् इत्यस्य रसदक्षेत्रे अपि महत्त्वपूर्णा भूमिका भविष्यति इति अपेक्षा अस्ति परन्तु तत्सह वर्तमानसमस्यानां समाधानार्थं स्थायिविकासस्य च कृते उद्योगस्य सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति ।

सामान्यतया एयर एक्स्प्रेस् इत्यस्य रसद-उद्योगे विकासस्य व्यापकाः सम्भावनाः सन्ति, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति । केवलं निरन्तरं नवीनता, अनुकूलनं, सहकार्यं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः भवितुम् अर्हति।