सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनस्य औद्योगिकपरिवर्तने उदयमानसैनिकानाम् उदयः"

"चीनस्य औद्योगिकपरिवर्तने उदयमानशक्तयः उदयः" इति ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्थव्यवस्थायाः तीव्रविकासेन सह विविधाः उद्योगाः निरन्तरं नवीनतां कुर्वन्ति, सफलतां च कुर्वन्ति । रसदक्षेत्रे नूतनाः परिवहनविधयः सेवाप्रतिमानाः च क्रमेण उद्भवन्ति । तेषु यद्यपि एयरएक्स्प्रेस् इत्यस्य प्रत्यक्षं उल्लेखः न कृतः तथापि तत्सम्बद्धस्य कुशलयानस्य माङ्गल्यं दिने दिने वर्धमाना अस्ति । एषा माङ्गलिका परिवहनजालस्य अनुकूलनं सेवागुणवत्तासुधारं च सहितं रसद-उद्योगस्य उन्नयनं प्रवर्धितवान्

औद्योगिकनिवेशकोषाः संसाधनविनियोगस्य मार्गदर्शने औद्योगिकनवाचारस्य प्रवर्धनं च महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते क्षमतायुक्तानां कम्पनीनां आर्थिकसहायतां ददति, तेषां विकासे विकासे च साहाय्यं कुर्वन्ति । तत्सह, इक्विटी इत्यस्य उचितविनियोगः उद्यमस्य जीवनशक्तिं उत्तेजितुं शक्नोति, अधिकप्रतिभाः, संसाधनं च आकर्षयितुं शक्नोति । निवेशबैङ्काः उद्योगस्य एकीकरणं अनुकूलनं च प्रवर्धयितुं निगमवित्तपोषणं, विलयम् अधिग्रहणं च इत्यादिषु व्यावसायिकसेवाः प्रदास्यन्ति ।

सरकारीमार्गदर्शनकोषस्य स्थापनायाः उद्देश्यं प्रमुखेषु उद्योगेषु क्षेत्रेषु च सामाजिकपूञ्जीनिवेशस्य मार्गदर्शनं भवति। नीतिसमर्थनस्य वित्तीयमार्गदर्शनस्य च माध्यमेन औद्योगिकसंरचनायाः समायोजनं उन्नयनं च प्रवर्तयितुं। एतेन उदयमानानाम् उद्योगानां विकासाय अनुकूलाः परिस्थितयः निर्मिताः, पारम्परिक-उद्योगानाम् परिवर्तने अपि गतिः प्रविष्टा अस्ति ।

अस्मिन् परिवर्तनमालायां रसद-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । यद्यपि एयर एक्स्प्रेस् इत्यस्य प्रत्यक्षं नामकरणं न कृतम्, तथापि तया प्रतिनिधित्वं कृताः कुशलाः द्रुताः च रसदसेवाः आधुनिक-उद्योगानाम् विकासाय महत्त्वपूर्णः समर्थनः अस्ति कुशलं रसदं आपूर्तिशृङ्खलाचक्रं लघु कर्तुं, व्ययस्य न्यूनीकरणं, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं च शक्नोति ।

यथा, इलेक्ट्रॉनिक्स उद्योगे उत्पादानाम् समये उत्पादनं वितरणं च कर्तुं द्रुतभागवितरणं महत्त्वपूर्णम् अस्ति । एयर एक्स्प्रेस् एतां उच्चसमयानुष्ठानमागधां पूरयितुं औद्योगिकशृङ्खलायाः सुचारुसञ्चालनं सुनिश्चितं कर्तुं शक्नोति। तथैव औषध-उद्योगे केषाञ्चन तात्कालिक-आवश्यक-औषधानां चिकित्सा-उपकरणानाम् च कृते एयर-एक्स्प्रेस्-इत्यस्य द्रुत-परिवहनेन जीवनं रक्षितुं शक्यते ।

परन्तु रसद-उद्योगस्य स्थायि-विकासस्य साक्षात्कारार्थं अद्यापि बहवः आव्हानाः सन्ति । यथा अपर्याप्तं आधारभूतसंरचनानिर्माणं, उच्चसञ्चालनव्ययः, पर्यावरणसंरक्षणदबावः इत्यादयः। अस्य कृते रसद-उद्योगे सहकार्यं सुदृढं कर्तुं नवीनतां विकासं च प्रवर्तयितुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।

औद्योगिकनिवेशकोषस्य, इक्विटी, निवेशबैङ्कस्य, सरकारीमार्गदर्शनकोषस्य च समन्वयेन चीनस्य उद्योगानां भाविविकासाय नूतनः मार्गः उद्घाटितः भविष्यति। अस्मिन् क्रमे रसद-उद्योगस्य निरन्तरं उन्नयनं सुधारणं च उद्योगस्य विकासाय अधिकं सशक्तं समर्थनं प्रदास्यति तथा च चीनस्य उद्योगस्य संयुक्तरूपेण उच्चस्तरं प्रति प्रचारं करिष्यति।