समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य अन्तर्जाल-उद्यमानां रसदस्य च समन्वितः विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य आर्थिकवातावरणे चीनीय-अन्तर्जाल-कम्पनीनां उदयः निःसंदेहं सुन्दरं दृश्यम् अस्ति । JD.com इत्यस्य सशक्तराजस्वक्षमतया अग्रणी अस्ति, यदा तु Tencent इत्येतत् उत्तमलाभक्षमतायाः कारणेन ध्यानं आकर्षयति । अलीबाबा इत्यादीनां दिग्गजानां कृते अपि स्वस्वक्षेत्रेषु प्रबलप्रतिस्पर्धा प्रदर्शिता अस्ति । एतेषां उद्यमानाम् सफलता न केवलं स्वस्य व्यावसायिकप्रतिमानानाम् नवीनीकरणं अनुकूलनं च भवति, अपितु सम्पूर्णे विपण्यवातावरणे परिवर्तनेन, सम्बन्धित-उद्योगानाम् समन्वितविकासेन च निकटतया सम्बद्धा अस्ति
आर्थिकविकासस्य महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगः एतादृशी भूमिकां निर्वहति यस्याः उपेक्षा अन्तर्जाल-कम्पनीनां विकासप्रक्रियायां कर्तुं न शक्यते । JD.com इत्येतत् उदाहरणरूपेण गृहीत्वा तस्य सशक्तं रसदं वितरणव्यवस्था च मुख्यकारकेषु अन्यतमम् अस्ति यत् ई-वाणिज्यक्षेत्रे अस्य विशिष्टतां जनयति । कुशलं सटीकं च रसदवितरणं न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुं शक्नोति, अपितु उद्यमानाम् प्रतिस्पर्धां वर्धयितुं शक्नोति। तथैव अलीबाबा-संस्थायाः कैनिआओ-जालम् अपि वर्धमानं विपण्यमागधां पूरयितुं निरन्तरं स्वस्य रसदसेवानां अनुकूलनं कुर्वन् अस्ति ।
यद्यपि टेन्सेण्ट् इत्यस्य रसदक्षेत्रे प्रत्यक्षं उपस्थितिः नास्ति तथापि तस्य अनेकव्यापाराः, यथा वीचैट् पे, रसद-उद्योगस्य डिजिटल-रूपान्तरणाय दृढं समर्थनं प्रदत्तवन्तः सुविधाजनकभुगतानविधिना रसदकम्पनयः धनस्य द्रुतप्रवाहं प्राप्तुं परिचालनदक्षतां च सुधारयितुं शक्नुवन्ति । तदतिरिक्तं टेन्सेण्ट् इत्यस्य बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिकी च रसद-उद्योगस्य बुद्धिमान् विकासाय तान्त्रिक-समर्थनं अपि प्रदाति ।
स्थानीयजीवनसेवासु अग्रणीरूपेण मेइटुआन् इत्यस्य खाद्यवितरणव्यापारः रसदस्य वितरणस्य च समयसापेक्षतायाः सटीकतायाश्च अत्यन्तं उच्चा आवश्यकताः स्थापयति एतासां आवश्यकतानां पूर्तये मेइटुआन् इत्यनेन रसदवितरणयोः निवेशः निरन्तरं वर्धितः, उन्नतवितरणप्रौद्योगिकीनां एल्गोरिदमानां च श्रृङ्खला विकसिता, वितरणदक्षतायां सेवागुणवत्तायां च सुधारः कृतः तस्मिन् एव काले मेइटुआन् इत्यस्य व्यापारविस्तारेण सम्बद्धानां रसदकम्पनीनां विकासः अपि अभवत्, येन सम्पूर्णे रसद-उद्योगे नूतना जीवनशक्तिः प्रविष्टा अस्ति
अन्तर्जालकम्पनीनां विकासः यत्र रसद-उद्योगस्य प्रगतिम् प्रवर्धयति, तत्र रसद-उद्योगस्य अनुकूलनं क्रमेण अन्तर्जाल-कम्पनीभ्यः विकासाय व्यापकं स्थानं प्रदाति रसददक्षतायाः उन्नयनेन, व्ययस्य न्यूनीकरणेन च अन्तर्जालकम्पनयः स्वव्यापारव्याप्तेः अधिकं विस्तारं कृत्वा स्वस्य विपण्यभागं वर्धयितुं शक्नुवन्ति यथा, कुशलं रसदं वितरणं च ई-वाणिज्यकम्पनयः अधिकदूरस्थक्षेत्राणि आच्छादयितुं अधिकग्राहकानाम् आवश्यकतानां पूर्तये च समर्थयन्ति । एतेन न केवलं कम्पनीयाः उपयोक्तृवर्गस्य विस्तारे सहायता भविष्यति, अपितु उपभोगस्य उन्नयनं प्रवर्धयिष्यति, आर्थिकवृद्धिं च प्रवर्धयिष्यति ।
तदतिरिक्तं रसद-उद्योगस्य अभिनव-विकासेन अन्तर्जाल-कम्पनीभ्यः नूतनाः व्यापार-अवकाशाः अपि आगताः । यथा यथा यथा स्मार्ट-रसद-प्रौद्योगिकी परिपक्वतां प्राप्नोति तथा तथा अन्तर्जाल-कम्पनयः निवेशस्य माध्यमेन वा सहकार्यस्य माध्यमेन तस्मिन् भागं गृहीत्वा नूतनानि व्यापारक्षेत्राणि उद्घाटयितुं शक्नुवन्ति तस्मिन् एव काले रसद-उद्योगे आँकडा-सञ्चयः अन्तर्जाल-कम्पनीनां बृहत्-आँकडा-विश्लेषणस्य कृत्रिम-बुद्धि-अनुप्रयोगस्य च कृते प्रचुर-संसाधनम् अपि प्रदाति, येन कम्पनीनां विपण्य-माङ्गं अधिकतया अवगन्तुं, उत्पादानाम् सेवानां च अनुकूलनं कर्तुं साहाय्यं भवति
संक्षेपेण चीनदेशस्य अन्तर्जालकम्पनीनां विकासः, रसद-उद्योगस्य प्रगतिः च परस्परं पूरकाः सन्ति । भविष्ये आर्थिकविकासे द्वयोः सहकारि नवीनता महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं च संयुक्तरूपेण प्रवर्धयिष्यति।