समाचारं
समाचारं
Home> उद्योग समाचार> एशिया-प्रशांत औषधबाजार परिवर्तन तथा नवीन रसद चुनौती
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
औषध-उद्योगस्य विकासः अनेकैः कारकैः प्रभावितः भवति, यथा नीतयः विनियमाः च, विपण्यमाङ्गं, अनुसंधानविकास-नवाचारः इत्यादयः । एशिया-प्रशांतक्षेत्रे देशेषु भिन्नाः औषधनीतयः, विपण्यलक्षणाः च सन्ति, येन उद्यमानाम् सामरिकविन्यासे आव्हानानि अवसराः च आनयन्ति
विपण्यमागधायां परिवर्तनं अपि निगमपरिवर्तनं चालयति महत्त्वपूर्णं बलम् अस्ति । यथा यथा जनानां स्वास्थ्यजागरूकता वर्धते तथा च वृद्धावस्थायाः प्रवृत्तिः तीव्रा भवति तथा तथा औषधपदार्थानाम् आग्रहः निरन्तरं वर्धते, परन्तु तत्सहकालं गुणवत्तायाः सुरक्षायाश्च आवश्यकताः अपि अधिकाधिकाः भवन्ति
औषधकम्पनीनां कृते प्रतियोगितायां विशिष्टतां प्राप्तुं अनुसंधानविकासक्षमता एव कुञ्जी अस्ति। अपूर्णचिकित्साआवश्यकतानां पूर्तये नूतनानां औषधानां अनुसन्धानविकासे बहुसंसाधनानाम् निवेशः निगमविकासस्य मूलरणनीतिः अभवत्
परन्तु एषा परिवर्तनश्रृङ्खला न केवलं औषधकम्पनीनां प्रभावं करोति, अपितु तत्सम्बद्धेषु रसद-उद्योगे अपि गहनः प्रभावः भवति । औषधपदार्थानाम् प्रसारणे रसददक्षता गुणवत्ता च महत्त्वपूर्णा अस्ति ।
विशेषतः Xiehe Kirin इत्यादीनां कम्पनीनां कृते ये बृहत्परिमाणेन व्यावसायिकपुनर्गठनं कुर्वन्ति, रसदनियोजनं प्रबन्धनं च अधिकं सटीकं कुशलं च भवितुम् आवश्यकम्। औषधानां चिकित्सासाधनानाञ्च शीघ्रं समीचीनतया च परिवहनं कृत्वा तेषां गन्तव्यस्थाने आगमनं सुनिश्चितं कर्तुं रसदसेवाप्रदातृणां सम्मुखे महत्त्वपूर्णं कार्यम् अस्ति
रसदक्षेत्रे विमानयानं द्रुतगतिना, प्रबलसमयानुकूलतायाः च कारणेन चिकित्साद्रुतपरिवहनस्य कृते महत्त्वपूर्णः विकल्पः अभवत् एयर एक्स्प्रेस् रोगिणां चिकित्सायाः आवश्यकतां पूरयितुं अल्पकाले एव गन्तव्यस्थानं प्रति तत्कालं आवश्यकानि औषधानि वितरितुं शक्नोति।
परन्तु तत्सहकालं एयर एक्स्प्रेस् अपि आव्हानानां श्रृङ्खलां सम्मुखीभवति । यथा, उच्चपरिवहनव्ययः, कठोरपरिवहनविनियमाः, जटिलरसदजालं च । व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च रसदकम्पनीनां परिवहनमार्गाणां, गोदामप्रबन्धनस्य च निरन्तरं अनुकूलनं करणीयम् ।
तदतिरिक्तं वायु-द्रुत-वाहनस्य सुरक्षा अपि महत्त्वपूर्णा अस्ति । औषधपदार्थानाम् परिवहनवातावरणे सख्ताः आवश्यकताः भवन्ति, यथा तापमानं, आर्द्रता इत्यादयः परिवहनकाले एतासां परिस्थितीनां स्थिरतां सुनिश्चित्य रसदकम्पनीनां व्यावसायिकप्रौद्योगिकी, उपकरणानि च आवश्यकानि सन्ति
संक्षेपेण एशिया-प्रशांतक्षेत्रे औषधविपण्ये परिवर्तनं, रसद-उद्योगस्य विकासः च परस्परं प्रभावं करोति, प्रचारं च करोति । अस्मिन् क्रमे कम्पनीभिः विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतां अनुकूलनं च करणीयम् ।