सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> लायन सिटी कैपिटलस्य दृष्ट्या चीनीयउद्योगानाम् वैश्विकं गमनस्य नूतनावकाशाः तथा च रसदस्य

चीनस्य उद्योगानां विदेशं गमनस्य नूतनाः अवसराः, लायन सिटी कैपिटलस्य दृष्ट्या रसदस्य च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस्-इत्यस्य विकासः नेत्रयोः आकर्षक-दरेन अभवत् । वैश्विकव्यापारस्य निरन्तरविस्तारेण ई-वाणिज्यस्य उल्लासेन च वायुद्रुतमेलस्य माङ्गलिका विस्फोटिता अस्ति । उच्चदक्षतायाः वेगेन च विविधवस्तूनाम् दस्तावेजानां च वितरणार्थं दृढं गारण्टीं प्रदाति, समयं स्थानान्तरं च बहु लघु करोति, आर्थिकविनिमयं सहकार्यं च प्रवर्धयति

विदेशं गच्छन्तीनां चीनीय-उद्योगानाम् दृष्ट्या एयर-एक्स्प्रेस्-इत्यस्य महत्त्वं स्वतः एव दृश्यते । अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां उत्पादानाम् कृते, यथा उच्चस्तरीयविद्युत्पदार्थाः, ताजाः खाद्याः इत्यादयः, एयर एक्स्प्रेस् सुनिश्चितं कर्तुं शक्नोति यत् ते लक्ष्यविपण्यं शीघ्रं प्राप्नुवन्ति तथा च उपभोक्तृमागधां पूरयन्ति। एतेन न केवलं अन्तर्राष्ट्रीयविपण्ये चीनीय-उत्पादानाम् प्रतिस्पर्धां वर्धयितुं साहाय्यं भविष्यति, अपितु उद्यमानाम् अधिकान् व्यापार-अवकाशान् अपि जिगीष्यते |.

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन विदेशं गच्छन्तीनां चीनीय-उद्योगानाम् अपि नूतनाः आव्हानाः आगताः । एकतः उच्चयानव्ययः निगमलाभेषु किञ्चित् दबावं जनयितुं शक्नोति । अपरपक्षे विमानयानस्य क्षमता सीमितं भवति ।

परन्तु एतेषु आव्हानेषु नवीनतायाः समाधानस्य च श्रेणी अपि उत्पन्ना अस्ति । यथा, केचन रसदकम्पनयः मार्गनियोजनस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा परिवहनव्ययस्य न्यूनीकरणं कृतवन्तः । तस्मिन् एव काले ते आधारभूतसंरचनायां निवेशं निरन्तरं वर्धयन्ति तथा च प्रसंस्करणक्षमतां वर्धयितुं गोदामवितरणकेन्द्राणां परिमाणं विस्तारयन्ति।

तदतिरिक्तं एयरएक्स्प्रेस् उद्योगे स्पर्धा अधिकाधिकं तीव्रं भवति । अनेकाः घरेलुविदेशीयरसदकम्पनयः विपण्यभागाय स्पर्धां कर्तुं सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम् निवेशं वर्धितवन्तः । अस्मिन् क्रमे प्रौद्योगिकी नवीनता प्रमुखं कारकं जातम् अस्ति । स्वचालित-क्रमण-उपकरणात् आरभ्य बुद्धिमान् रसद-प्रबन्धन-प्रणालीपर्यन्तं, उन्नत-तकनीकी-उपायाः वायु-एक्सप्रेस्-शिपमेण्ट्-सञ्चालन-स्तरस्य सुधारं निरन्तरं कुर्वन्ति

लायन् सिटी कैपिटलस्य मा यान्चाओ इत्यस्य दृष्टिकोणं प्रति प्रत्यागत्य चीनदेशस्य उद्योगानां वैश्विकं गमनसमये स्वकीयानि आवश्यकतानि स्पष्टीकर्तुं आवश्यकता वर्तते। एयर एक्स्प्रेस् इत्यस्य उपयोगस्य विषये कम्पनीभ्यः अपि स्वस्य उत्पादलक्षणानाम्, विपण्यस्थापनस्य, विकासरणनीत्याः च आधारेण उचितविकल्पानां आवश्यकता वर्तते यदि कम्पनीयाः उत्पादानाम् अतिरिक्तमूल्यं अधिकं भवति तथा च सख्तसमयानुकूलतायाः आवश्यकताः सन्ति तर्हि एयर एक्स्प्रेस् इत्यस्य चयनं सर्वोत्तमः समाधानः भवितुम् अर्हति । परन्तु यदि उत्पादस्य लाभान्तरं सीमितं भवति, अथवा परिवहनसमयस्य आवश्यकताः तुल्यकालिकरूपेण शिथिलाः सन्ति, तर्हि सम्भवतः अन्ये अधिकाः किफायती रसदविधयः विचारणीयाः

संक्षेपेण चीनस्य विदेशेषु उद्योगाः, एयरएक्स्प्रेस्-विकासः च परस्परं प्रभावं कुर्वन्ति, परस्परं प्रचारं च कुर्वन्ति । वैश्वीकरणस्य तरङ्गे उद्यमाः केवलं एतत् पूर्णतया स्वीकृत्य एयर एक्स्प्रेस् इत्यादीनां रसदसम्पदां तर्कसंगतरूपेण उपयोगं कृत्वा एव अन्तर्राष्ट्रीयविपण्ये पदं प्राप्तुं सफलतां च प्राप्तुं शक्नुवन्ति।