समाचारं
समाचारं
Home> Industry News> "चीनस्य उद्यमसंरचनायां परिवर्तनं तथा च रसदस्य परिवहनस्य च भविष्यस्य प्रवृत्तिः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य शीर्ष ५०० कम्पनीषु चीनीय-उद्यमानां स्थितिसुधारस्य अर्थः अस्ति यत् तेषां व्यापारस्य व्याप्तिः, विपण्य-आकारः च विस्तारितः अस्ति, तथा च तेषां रसद-परिवहनस्य माङ्गल्यं अधिकाधिकं विविधं उच्चस्तरीयं च अभवत्
ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम्। विशेषतः केषाञ्चन वस्तूनाम् कृते यस्य उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः इत्यादयः, द्रुत-परिवहन-सेवा एव कुञ्जी अभवत् । एतेन न केवलं घरेलु-रसद-कम्पनीनां प्रौद्योगिकी-नवीनीकरणं, सेवा-उन्नयनं च प्रवर्तते, अपितु अन्तर्राष्ट्रीय-रसद-विशालकायः चीनदेशे निवेशं वर्धयितुं प्रेरयति
अस्मिन् सन्दर्भे एयर एक्स्प्रेस्, एकः कुशलः रसदविधिः इति रूपेण, क्रमेण अनेकानाम् उद्यमानाम् प्रथमः विकल्पः अभवत् । अस्य लाभाः द्रुतगतिः, उच्चसेवागुणवत्ता, दीर्घदूरं पारं सीमापारं च द्रुतवितरणं प्राप्तुं क्षमता च सन्ति ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः, जटिलमार्गनियोजनं, कठोरसुरक्षापरिवेक्षणं च सर्वाणि अस्य विकासे कतिपयानि प्रतिबन्धानि आनयत् ।
व्ययस्य न्यूनीकरणार्थं रसदकम्पनयः मार्गानाम् अनुकूलनं, मालभारस्य दरं वर्धयितुं च इत्यादीनि उपायानि कृतवन्तः । तस्मिन् एव काले बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च साहाय्येन परिचालनदक्षतां सुधारयितुम् रसदस्य वितरणस्य च बुद्धिमान् प्रबन्धनं साकारं कर्तुं शक्यते
तदतिरिक्तं पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन वायुएक्स्प्रेस् उद्योगस्य कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति । कार्बन उत्सर्जनस्य न्यूनीकरणं कथं करणीयम्, स्थायिविकासः च कथं भवति इति उद्योगस्य केन्द्रबिन्दुः अभवत् । केचन कम्पनयः ऊर्जायाः उपभोगं पर्यावरणप्रदूषणं च न्यूनीकर्तुं नूतनानां ईंधनानां विकासं कर्तुं विमानानाम् प्रौद्योगिकी-अद्यतनीकरणस्य प्रचारं च आरब्धवन्तः ।
संक्षेपेण चीनस्य निगम-परिदृश्ये परिवर्तनस्य पृष्ठभूमितः एयर-एक्सप्रेस्-उद्योगः विशालानां अवसरानां, अनेकानां च आव्हानानां च सामनां कुर्वन् अस्ति सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।