सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहस्य आधुनिकरसदस्य च अद्भुतप्रतिध्वनिः

चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहस्य आधुनिकरसदस्य च मध्ये अद्भुतप्रतिध्वनिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य राष्ट्रियकलासङ्ग्रहालयः कलामहलरूपेण अनेकेषां उत्कृष्टकलाकारानाम् तैलचित्रं संग्रहयति, यथा जिन् शाङ्गी, हे डुओलिंग्, वू गुआन्झोङ्ग्, चेन् जुण्डे, डोङ्ग क्षिवेन् इत्यादीनां स्वामीणां कृतिः एतानि कृतयः न केवलं कलानिधिः, अपितु कालस्य, सांस्कृतिकविरासतस्य च साक्षिणः अपि सन्ति । प्रत्येकं तैलचित्रं कलाकारस्य परिश्रमं बुद्धिं च मूर्तरूपं ददाति, यत्र अद्वितीयं कलात्मकशैलीं गहनं च अभिप्रायं दर्शयति ।

परन्तु अस्मिन् सन्दर्भे वायु-एक्सप्रेस्-उद्योगस्य यद्यपि कलाक्षेत्रेण सह किमपि सम्बन्धः नास्ति इति भासते तथापि मौनेन भूमिकां निर्वहति एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनसेवा आधुनिकसमाजस्य वाणिज्यिकक्रियाकलापानाम् दृढसमर्थनं प्रदाति । वैश्वीकरणस्य युगे उद्यमानाम् मध्ये व्यापारस्य आदानप्रदानं अधिकाधिकं भवति ।

इलेक्ट्रॉनिक उत्पादाः उदाहरणरूपेण गृह्यताम्। यदा एते उत्पादाः उत्पादनरेखातः बहिः आगच्छन्ति तदा ते यथाशीघ्रं एयर एक्स्प्रेस् मार्गेण उपभोक्तृभ्यः वितरन्ति, येन जनानां ताजाप्रौद्योगिक्याः अनुसरणं, माङ्गं च तृप्तं भवति इयं कुशलं रसदसेवा न केवलं उद्यमानाम् प्रतिस्पर्धां वर्धयति, अपितु उपभोक्तृणां शॉपिङ्ग-अनुभवं अपि परिवर्तयति ।

तत्सह चिकित्साक्षेत्रे एयर एक्स्प्रेस् इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । आपत्कालीनौषधानां, चिकित्सासाधनानाम्, जैविकनमूनानां च परिवहनार्थं कालः सारः एव । एयर एक्स्प्रेस् एतानि महत्त्वपूर्णानि सामग्रीनि अल्पतमसमये गन्तव्यस्थानं प्रति वितरितुं शक्नोति, रोगीनां चिकित्सायाः बहुमूल्यं समयं क्रीत्वा।

कलाक्षेत्रे पुनः आगत्य यद्यपि एयर एक्स्प्रेस् तैलचित्रस्य निर्माणेन प्रदर्शनेन च प्रत्यक्षतया सम्बद्धः नास्ति तथापि पर्दापृष्ठे कलाविपण्यस्य संचालने साहाय्यं करोति यदा कलाकृतीनां देशे विदेशे च प्रदर्शनीनां मध्ये स्थानान्तरणस्य आवश्यकता भवति, अथवा संग्राहकैः क्रीतस्य ततः परिवहनस्य आवश्यकता भवति तदा एयरएक्स्प्रेस् इत्यस्य सुरक्षा, गतिः च कार्याणि अक्षुण्णानि सन्ति, समये एव वितरितानि च इति सुनिश्चितं कर्तुं शक्नोति

तदतिरिक्तं एयरएक्स्प्रेस्-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् अपि प्रगतिः अभवत् । उदाहरणार्थं, पैकेजिंगसामग्रीणां निरन्तरं नवीनता परिवहनकाले मालस्य सुरक्षां सुनिश्चितं करोति; एतेषां प्रौद्योगिकीनां नवीनतानां च परिणामाः कलाक्षेत्रस्य रक्षणस्य प्रबन्धनस्य च किञ्चित्पर्यन्तं सन्दर्भं दातुं शक्नुवन्ति ।

संक्षेपेण, यद्यपि चीनस्य राष्ट्रियकलासंग्रहालयस्य संग्रहे तैलचित्रस्य जगतः वायु-एक्सप्रेस्-उद्योगः दूरं दृश्यते तथापि आधुनिकसमाजस्य विशाले मञ्चे, तथापि तौ स्वस्वक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहतः, संयुक्तरूपेण च... समाजस्य विकासः प्रगतिः च।