समाचारं
समाचारं
Home> Industry News> International Express: वैश्विकव्यापारस्य नवीनधमनयः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य तीव्रविकासः वैश्विकव्यापारस्य वृद्धेः, ई-वाणिज्यस्य च उदयस्य लाभं प्राप्नोति । अन्तर्जालस्य लोकप्रियतायाः सङ्गमेन अधिकाधिकाः उपभोक्तारः ऑनलाइन-शॉपिङ्गं कर्तुं चयनं कुर्वन्ति, सीमापारं ई-वाणिज्यम् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य वृद्ध्यर्थं महत्त्वपूर्णं चालकं जातम् व्यापारिणः स्वस्य आवश्यकतानां पूर्तये अन्तर्राष्ट्रीय-द्रुत-वितरणस्य माध्यमेन विश्वस्य उपभोक्तृभ्यः शीघ्रमेव माल-वितरणं कर्तुं शक्नुवन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारस्य निरन्तरगहनतायाः कारणेन उद्यमानाम् मध्ये अधिकवारं मालस्य आदानप्रदानं अपि प्रेरितम् अस्ति, अन्तर्राष्ट्रीयत्वरितवितरणं च आपूर्तिशृङ्खलायाः सुचारुप्रवाहं सुनिश्चित्य प्रमुखं कडिः अभवत्
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि अनेकानि आव्हानानि सन्ति । प्रथमं व्ययः । सीमापारपरिवहनं परिवहनं, सीमाशुल्कघोषणा, गोदामम् इत्यादयः अनेकाः लिङ्काः सन्ति, प्रत्येकं लिङ्के च महतीं व्ययस्य आवश्यकता भवति तदतिरिक्तं विभिन्नदेशानां क्षेत्राणां च नीतयः नियमाः च बहु भिन्नाः सन्ति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सञ्चालनस्य कठिनता, व्ययः च वर्धते
तदनन्तरं रसददक्षता सेवागुणवत्ता च। यतो हि अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विभिन्नदेशान् क्षेत्रान् च पारयितुं आवश्यकता वर्तते, अतः परिवहनस्य दूरं दीर्घं भवति, मौसम-यातायात-आदिभिः कारकैः प्रभावितं भवितुम् अर्हति, यस्य परिणामेण संकुलविलम्बः वा हानिः वा भवितुम् अर्हति तत्सह, केषुचित् दूरस्थक्षेत्रेषु रसदसेवाः वितरणसेवाः च पर्याप्तं सिद्धाः न सन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति ।
अन्यः विषयः पर्यावरणसंरक्षणम् अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-सङ्कुलानाम् अत्यधिकसंख्यायां पैकेजिंग्-अपशिष्टस्य बृहत् परिमाणं उत्पद्यते, येन पर्यावरणस्य उपरि किञ्चित् दबावः भवति । हरित-एक्सप्रेस्-वितरणस्य साकारीकरणं कथं करणीयम्, संसाधन-अपव्ययस्य, पर्यावरण-प्रदूषणस्य च न्यूनीकरणं कथं करणीयम् इति उद्योगस्य समाधानार्थं तात्कालिकः विषयः अभवत् ।
एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः निरन्तरं नवीनतां, सुधारं च कुर्वन्ति । एकतः रसदजालस्य, परिचालनप्रक्रियाणां च अनुकूलनं कृत्वा वयं परिवहनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुमः । अपरपक्षे नीतीनां नियमानाञ्च समन्वयं एकीकरणं च संयुक्तरूपेण प्रवर्धयितुं उद्योगविकासाय उत्तमं वातावरणं निर्मातुं विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सहकार्यं सुदृढं कर्तव्यम्। तस्मिन् एव काले वयं सक्रियरूपेण हरित-पर्यावरण-अनुकूल-प्रौद्योगिकीनां विकासं कुर्मः, प्रयोजयामः च, पुनःप्रयोगयोग्य-पैकेजिंग-सामग्रीणां प्रचारं कुर्मः, पर्यावरणस्य उपरि प्रभावं न्यूनीकरोमः च |.
संक्षेपेण, वैश्विकव्यापारस्य नूतनधमनीरूपेण अन्तर्राष्ट्रीय-द्रुत-वितरणं आर्थिक-विकासाय जनानां जीवने च सुविधां जनयति, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति |. निरन्तरं नवीनतायाः सुधारस्य च माध्यमेन एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, निकटतरवैश्विक-आर्थिक-समुदायस्य निर्माणे च अधिकं योगदानं दातुं शक्नुमः |.