सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मध्यपूर्वस्य स्थितिः वैश्विकरसदस्य च गुप्तं परस्परं संयोजनम्

मध्यपूर्वस्य स्थितिः वैश्विकरसदस्य च गुप्तं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसदक्षेत्रं उदाहरणरूपेण गृहीत्वा वैश्विकरसदव्यवस्था जटिलजालवत् अस्ति, अन्तर्राष्ट्रीयदृष्टिकोणवितरणं च, तस्य महत्त्वपूर्णभागत्वेन, अन्तर्राष्ट्रीयस्थितौ विविधपरिवर्तनानां प्रभावः अनिवार्यतया भवति यथा, मध्यपूर्वस्य तनावपूर्णस्थित्या परिवहनमार्गेषु समायोजनं भवितुं शक्नोति, येन अन्तर्राष्ट्रीयद्रुतवितरणस्य समयसापेक्षता, व्ययः च प्रभावितः भवितुम् अर्हति

परिवहनमार्गस्य दृष्ट्या मध्यपूर्वस्य महत्त्वपूर्णं भौगोलिकं स्थानं स्थितिपरिवर्तनस्य प्रत्यक्षः प्रभावः मार्गेषु भवति । एकदा स्थितिः तनावपूर्णा जातः चेत् केचन मार्गाः प्रतिबन्धिताः वा बन्दाः वा भवितुम् अर्हन्ति, येन अन्तर्राष्ट्रीय-द्रुत-वितरण-कम्पनयः परिवहनमार्गस्य पुनः योजनां कर्तुं बाध्यन्ते । एतेन न केवलं परिवहनस्य समयव्ययः वर्धते, अपितु परिवहनव्ययस्य वृद्धिः अपि भवितुम् अर्हति । द्रुतयानयानार्थं मध्यपूर्वमार्गेषु अवलम्बितानां कम्पनीनां कृते एतत् निःसंदेहं महत् आव्हानं वर्तते।

तत्सह राजनैतिकस्थितेः अस्थिरता व्यापारनीतिषु समायोजनं अपि प्रेरयितुं शक्नोति । केचन देशाः सुरक्षायाः अथवा राजनैतिकविचारणानां कारणेन मध्यपूर्वदेशात् द्रुतगतिनां संकुलानाम् निरीक्षणं पर्यवेक्षणं च कठिनं कर्तुं शक्नुवन्ति, येन निःसंदेहं द्रुतवितरणस्य प्रसंस्करणसमयः, व्ययः च वर्धते

तदतिरिक्तं मध्यपूर्वे अशान्तिः अन्तर्राष्ट्रीय-द्रुत-आपूर्ति-शृङ्खलायां अपि परोक्ष-प्रभावं जनयितुं शक्नोति । यथा, क्षेत्रे कच्चामालस्य आपूर्तिः बाधिता भवितुम् अर्हति, यत् सम्बन्धित-उत्पादानाम् उत्पादनं परिवहनं च प्रभावितं करिष्यति, अन्ततः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वस्तूनाम् प्रकारं परिमाणं च प्रभावितं करिष्यति

उपभोक्तुः दृष्ट्या मध्यपूर्वे अस्थिरता तेषां कृते क्षेत्रात् आगच्छन्तानाम् एक्स्प्रेस्-सङ्कुलानाम् विषये चिन्ता कर्तुं शक्नोति, अतः क्रयणनिर्णयान् प्रभावितं कर्तुं शक्नोति एतेन तेषां ई-वाणिज्य-कम्पनीनां विक्रयस्य न्यूनता भवितुम् अर्हति ये मध्यपूर्व-विपण्यस्य उपरि अवलम्बन्ते ।

संक्षेपेण, यद्यपि मध्यपूर्वस्य परिस्थितौ परिवर्तनं दूरं दृश्यते तथापि ते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं, अस्माकं जीवनेन सह निकटतया सम्बद्धं क्षेत्रं, विविधरीत्या प्रभावितं कुर्वन्ति |. अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति अस्माभिः अधिकं ध्यानं दातव्यं यत् उत्पद्यमानानां विविधानां आव्हानानां प्रभावानां च सामना कर्तुं शक्नुमः |