समाचारं
समाचारं
Home> उद्योगसमाचार> मध्यपूर्वे रसदविषये यातायातकठिनताः नवीनदृष्टिकोणाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः स्थिरवैश्विकपरिवहनजालस्य उपरि अवलम्बते । मध्यपूर्वे विमानयानानां परिवर्तनेन मूलयानतालस्य बाधा अभवत् । मूलतः कुशलाः रसदमार्गाः मार्गसमायोजनस्य कारणेन अवरुद्धाः भवितुम् अर्हन्ति, मालवाहनस्य समयसापेक्षता, सुरक्षा च आव्हानं प्राप्नोति
एषा स्थितिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभ्यः अपि मध्यपूर्वे स्वव्यापार-रणनीतयः पुनः मूल्याङ्कनं कर्तुं प्रेरितवती अस्ति । तेषां विचारणीयं यत् अप्रत्याशितयातायातप्रतिबन्धानां प्रतिक्रिया कथं दातव्या तथा च ग्राहकसेवायां प्रभावं न्यूनीकर्तुं परिवहनमार्गाणां अनुकूलनं करणीयम्। यथा, स्थल-समुद्र-परिवहन-सहभागिभिः सह सहकार्यं सुदृढं करणं इत्यादीनि वैकल्पिकयान-विधयः अन्वेष्टुम् ।
उपभोक्तृणां कृते विमानस्य रद्दीकरणेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माङ्गल्यां परिवर्तनं भवितुम् अर्हति । केचन अत्यावश्यकाः मालाः द्रुतवितरणं प्राधान्यं ददति यत् विश्वसनीयं भवति, विमानयानेन न प्रभावितं भवति ।
तत्सह मध्यपूर्वस्य स्थितिः अनिश्चितता अन्तर्राष्ट्रीयव्यापारपद्धतिं अपि प्रभावितं करोति । उद्यमाः आयातनिर्यातव्यापारे अधिकं सावधानाः भविष्यन्ति, यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्यापारस्य मात्रां मालप्रकारं च परोक्षरूपेण प्रभावितं करोति ।
एतस्याः स्थितिः सामना कर्तुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सर्वैः पक्षैः सह संचारं समन्वयं च सुदृढं कर्तुं आवश्यकता वर्तते । विमानसेवाभिः, मालवाहकैः इत्यादिभिः सह निकटतरसहकारसम्बन्धं स्थापयन्तु, समये नवीनतमं यातायातसूचनाः प्राप्नुवन्तु, पूर्वमेव प्रतिक्रियाणां सज्जतां कुर्वन्तु।
तदतिरिक्तं अस्मिन् समये प्रौद्योगिक्याः अनुप्रयोगः विशेषतया महत्त्वपूर्णः अस्ति । बाजारमागधायां यातायातस्य च परिस्थितौ परिवर्तनस्य पूर्वानुमानं कर्तुं, संसाधनविनियोगस्य अनुकूलनार्थं, परिचालनदक्षतासुधारार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगं कुर्वन्तु
संक्षेपेण यद्यपि मध्यपूर्वस्य परिस्थितौ परिवर्तनं मुख्यतया विमानयात्रीपरिवहनं प्रभावितं करोति इति भासते तथापि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे तेषां प्रभावः बहुपक्षीयः दूरगामी च अस्ति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य परिवर्तनशील-वैश्विक-वातावरणस्य अनुकूलतायै सक्रिय-प्रतिक्रियायाः आवश्यकता वर्तते |