सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनरेलवेसमूहस्य लघुसूक्ष्मउद्यमानां च विवादाः रसदक्षेत्रे तेषां परोक्षप्रभावः च

चीनरेलवेसमूहस्य लघुसूक्ष्मउद्यमानां च विवादाः रसदक्षेत्रे तेषां परोक्षप्रभावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूक्ष्मस्तरतः लघुसूक्ष्म उद्यमाः आर्थिकपारिस्थितिकीशास्त्रस्य महत्त्वपूर्णभागत्वेन पूंजीशृङ्खलाः परिचालनकठिनताः च भग्नाः सन्ति, येन न केवलं तेषां कर्मचारिणां आजीविकायाः ​​समस्याः भवन्ति, अपितु तेषां नवीनताक्षमताः, विपण्यां प्रतिस्पर्धा च दुर्बलाः भवन्ति एताः कम्पनयः प्रायः आपूर्तिशृङ्खलायां अनिवार्यभूमिकां निर्वहन्ति एकदा तेषां कष्टं भवति चेत् सम्पूर्णस्य आपूर्तिशृङ्खलायाः संचालनं बाधितं भवितुम् अर्हति ।

अग्रे गहनविश्लेषणेन ज्ञायते यत् एतादृशस्य पूर्वनिर्धारितस्य परोक्षः प्रभावः अभवत् किन्तु रसद-उद्योगे उपेक्षितुं न शक्यते । रसदक्षेत्रं जीवनस्य सर्वैः वर्गैः सह निकटतया सम्बद्धं भवति यदि लघु-सूक्ष्म-उद्यमानां व्यापारे बाधा भवति तर्हि तेषां मालवाहनस्य माङ्गल्यं न्यूनीभवति इति अनिवार्यम्। रसद-उद्योगस्य महत्त्वपूर्णा शाखा इति नाम्ना अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं अप्रतिरक्षितं न तिष्ठति ।

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारः प्रायः स्थिर-बाजार-माङ्गल्याः, कुशल-रसद-जालस्य च उपरि निर्भरं भवति । यदा बहवः लघु-सूक्ष्म-उद्यमाः वित्तीयसमस्यायाः कारणेन स्वव्यापारस्य परिमाणं न्यूनीकरोति तदा रसद-विपण्यस्य समग्र-क्रियाकलापः न्यूनः भवति, तदनुसारं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य मात्रा अपि न्यूनीभवितुं शक्नोति एतेन न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां राजस्वं प्रभावितं भविष्यति, अपितु तेषां परिचालन-रणनीतयः, यथा मार्ग-कमीकरणं, सेवा-आवृत्तिः न्यूनीकर्तुं च, विपण्य-परिवर्तनानां प्रतिक्रियायै समायोजितुं अपि भवितुम् अर्हति

तदतिरिक्तं लघु-सूक्ष्म-उद्यमानां आर्थिक-कठिनताः कठिनतर-व्यय-नियन्त्रणं प्रेरयितुं शक्नुवन्ति । धनस्य रक्षणार्थं ते पूर्वकाले द्रुततरं कुशलं च अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवानां स्थाने अधिक-किफायतीं किन्तु तुल्यकालिकरूपेण अकुशलं रसद-समाधानं चिन्वन्ति एतेन मार्केट्-माङ्ग-संरचना परिवर्तते तथा च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः नूतन-बाजार-स्थितेः अनुकूलतायै स्वस्य उत्पाद-सेवा-स्थितेः पुनः मूल्याङ्कनं कर्तुं बाध्यन्ते |.

स्थूलदृष्ट्या यदि एतस्याः अस्वस्थव्यापारघटनायाः प्रभावीरूपेण समाधानं न भवति तर्हि सम्पूर्णस्य आर्थिकव्यवस्थायाः स्वस्थसञ्चालनं प्रभावितं कर्तुं शक्नोति। एतत् विपण्यस्य ऋणवातावरणं नष्टं करोति तथा च संसाधनविनियोगस्य कार्यक्षमतां न्यूनीकरोति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं सहितस्य सर्वेषां सम्बन्धित-उद्योगानाम् दीर्घकालीन-विकासः प्रतिकूलरूपेण प्रभावितः भवति

अतः चीनरेलवेसमूहस्य लघुसूक्ष्मउद्यमानां च मध्ये विवादानाम् निराकरणं विपण्यविश्वासस्य पुनर्स्थापनार्थं, स्थिर आर्थिकवृद्धेः प्रवर्धनार्थं, रसद-उद्योगस्य सामान्यसञ्चालनं सुनिश्चित्य च महत् महत्त्वपूर्णम् अस्ति एतदर्थं सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः यत् ते सुदृढकायदानानि, विनियमाः, पर्यवेक्षणतन्त्राणि च स्थापयितुं, निगमऋणप्रबन्धनं सुदृढां कर्तुं, अधिकनिष्पक्षपारदर्शिकासु, स्थायिदिशि व्यावसायिकसहकार्यं प्रवर्धयितुं च।

संक्षेपेण, यद्यपि चीनरेलवेसमूहस्य लघु-सूक्ष्म-उद्यमानां च मध्ये अशान्तिः विशिष्टकम्पनीषु उद्योगेषु च सीमितः इव दृश्यते तथापि वस्तुतः सरोवरे क्षिप्तः शिला इव अस्ति, येन रसदक्षेत्रे विशेषतः अन्तर्राष्ट्रीय-एक्सप्रेस्-क्षेत्रे प्रसृताः तरङ्गाः उत्पद्यन्ते व्यवसायः। सम्यक् संचालनेन सक्रियप्रतिक्रियाद्वारा एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् आर्थिकजहाजः सुचारुमार्गेण अग्रे गच्छति।