सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विदेशीयव्यापारे ई-वाणिज्ये च वर्तमानरसदपरिवर्तनम्: मेड इन चीनस्य कृते नवीनाः अवसराः

विदेशव्यापारे ई-वाणिज्ये च वर्तमानरसदपरिवर्तनम् : चीनदेशे निर्माणस्य नूतनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गडोङ्ग-नगरं उदाहरणरूपेण गृहीत्वा बहवः निर्माणकम्पनयः विश्वे स्वस्य उत्पादानाम् विक्रयणार्थं ई-वाणिज्य-मञ्चेषु अवलम्बन्ते । परन्तु सीमापार-रसदस्य जटिलतायाः अनिश्चिततायाः च कारणेन एतेषां कम्पनीनां कृते बहवः आव्हानाः आगताः सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च सीमाशुल्कनीतिः, परिवहनस्य दूरी, व्ययः च इत्यादयः कारकाः मालस्य समये वितरणं, व्ययनियन्त्रणं च प्रभावितं कर्तुं शक्नुवन्ति

अस्मिन् क्रमे केषाञ्चन कारखानानां अन्वेषणं कुर्वतां ब्लोगर्-जनानाम् उद्भवेन उपभोक्तृणां उद्यमानाञ्च मध्ये संचारसेतुः निर्मितः । कारखानेषु गभीरं गत्वा उत्पादानाम् उत्पादनप्रक्रियायाः गुणवत्तानियन्त्रणस्य च प्रदर्शनं कृत्वा ते मेड इन चाइना इत्यत्र उपभोक्तृणां विश्वासं वर्धयन्ति । तत्सह, उद्यमानाम् प्रचारार्थं प्रचारार्थं च नूतनानि मार्गाणि अपि प्रदाति ।

परन्तु चीनीयनिर्माणस्य स्थायिविकासं सीमापारं ई-वाणिज्यस्य समृद्धिं च प्राप्तुं कुशलं रसदव्यवस्था एव कुञ्जी अस्ति। एतदर्थं न केवलं परिवहनमार्गाणां पद्धतीनां च अनुकूलनं करणीयम्, अपितु रसदसेवानां गुणवत्तायां कार्यक्षमतायां च सुधारः आवश्यकः । यथा, वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं, सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं, समये समाधानं कर्तुं च बुद्धिमान् रसदप्रबन्धनव्यवस्थायाः उपयोगः कर्तुं शक्यते

तदतिरिक्तं रसदकम्पनयः अपि निरन्तरं सेवाप्रतिमानानाम् नवीनतां कुर्वन्ति । उदाहरणार्थं, एतत् एकस्थानीयं रसदसमाधानं प्रदाति, यत्र गोदामम्, पैकेजिंग्, परिवहनं, सीमाशुल्कघोषणा इत्यादयः लिङ्काः सन्ति, येन कम्पनीः उत्पादस्य अनुसंधानविकासस्य उत्पादनस्य च अधिकं ध्यानं दातुं शक्नुवन्ति तस्मिन् एव काले वयं ई-वाणिज्य-मञ्चैः सह सहकार्यं सुदृढं करिष्यामः यत् आँकडा-साझेदारी, सहकारि-सञ्चालनं च प्राप्तुं शक्नुमः, तथा च रसद-वितरणस्य सटीकतायां समयसापेक्षतायां च सुधारं करिष्यामः |.

सामान्यतया सीमापारं रसदस्य विकासः नवीनता च चीनीयनिर्माणस्य सीमापारस्य ई-वाणिज्यस्य च अधिकानि अवसरानि संभावनाश्च आनयिष्यति। विपण्यपरिवर्तनानां आवश्यकतानां च निरन्तरं अनुकूलतां प्राप्य एव वयं तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः |