सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "शैक्षिक वांग यिफाङ्ग तथा ली झेंगदाओ इत्येतयोः वैज्ञानिकं शैक्षिकं च उत्तराधिकारः आर्थिक आदानप्रदानं च तस्य चिन्तनम्"।

"शिक्षणज्ञस्य वाङ्ग यिफाङ्गस्य ली झेङ्गदाओ च वैज्ञानिकं शैक्षिकं च उत्तराधिकारं आर्थिकविनिमयस्य च तस्य प्रतिबिम्बं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारं उदाहरणरूपेण गृह्यताम् अस्य व्याप्तिः निरन्तरं विस्तारं प्राप्नोति, तस्य रूपाणि च अधिकाधिकं विविधानि भवन्ति । मालस्य पारम्परिकव्यापारात् अद्यतनसेवाप्रौद्योगिक्याः व्यापारपर्यन्तं आर्थिकविनिमयस्य गभीरता, विस्तारः च निरन्तरं वर्धते । तेषु सूचनासञ्चारः, सामग्रीपरिवहनं च महत्त्वपूर्णम् अस्ति । यद्यपि उपरिष्टात्, एतस्य शिक्षाविदः वाङ्ग यिफाङ्गस्य, ली झेङ्गदाओमहोदयस्य च वैज्ञानिकशैक्षिककार्यक्रमैः सह अल्पः सम्बन्धः अस्ति तथापि वस्तुतः एतत् आन्तरिकरूपेण सम्बद्धम् अस्ति

विज्ञानशिक्षायाः विकासेन नवीनचिन्तनैः व्यावसायिककौशलैः च बहूनां प्रतिभानां संवर्धनं कृतम् अस्ति । एताः प्रतिभाः आर्थिकक्षेत्रे संलग्नाः सन्ति, प्रौद्योगिकीप्रगतिः नवीनतां च प्रवर्धयन्ति । यथा, रसद-उद्योगे उन्नत-सूचना-प्रौद्योगिकी, प्रबन्धन-अवधारणा च मालवाहन-परिवहनं अधिकं कार्यक्षमं सटीकं च करोति । बुद्धिमान् रसदव्यवस्था वास्तविकसमये मालस्य स्थानं स्थितिं च निरीक्षितुं शक्नोति, येन व्यापारस्य पारदर्शितायां नियन्त्रणक्षमतायां च महती उन्नतिः भवति

उच्च-ऊर्जा-भौतिकशास्त्रस्य क्षेत्रे प्रत्यागत्य यत्र शिक्षाविदः वाङ्ग यिफाङ्गः नियोजितः अस्ति, तत्र वैज्ञानिकसंशोधनपरिणामानां आदानप्रदानं सहकार्यं च कुशलसूचनासञ्चारात् भौतिकपरिवहनात् च अविभाज्यम् अस्ति अन्तर्राष्ट्रीयशैक्षणिकसम्मेलनानि, प्रयोगात्मकसाधनानाम् परिनियोजनम् इत्यादीनां सर्वेषां विश्वसनीयरसदसमर्थनस्य आवश्यकता भवति । रसदस्य एषा माङ्गलिका मूलतः अन्तर्राष्ट्रीयव्यापारे रसदस्य माङ्गल्याः समाना एव अस्ति ।

चीनस्य विज्ञानशिक्षाउद्योगे ली झेङ्गदाओमहोदयस्य ध्यानं प्रचारं च उत्कृष्टप्रतिभानां संवर्धनस्य आधारं स्थापितवान् । एताः प्रतिभाः रसद-उद्योगस्य प्रौद्योगिकी-प्रबन्धन-स्तरस्य उन्नयनं सहितं विविधक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति । उत्तमाः रसदसेवाः क्रमेण अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयन्ति, देशानाम् आर्थिकसम्बन्धं च अधिकं सुदृढां कुर्वन्ति ।

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विभिन्नदेशानां क्षेत्राणां च मध्ये आर्थिक-आदान-प्रदानं अधिकाधिकं भवति । एकः कुशलः रसदव्यवस्था आर्थिकविनिमयस्य धमनी इव भवति, सा मालस्य, सेवानां, प्रौद्योगिक्याः च परिसञ्चरणस्य दृढं गारण्टीं प्रदाति एतेन आर्थिकविकासस्य आवश्यकतानां उत्तमरीत्या पूर्तये रसदसेवानां कथं अधिकं अनुकूलनं करणीयम् इति अपि चिन्तयितुं प्रेरयति।

तत्सह, रसद-उद्योगस्य सम्मुखे ये आव्हानाः सन्ति, तान् वयं उपेक्षितुं न शक्नुमः | यथा - पर्यावरणसंरक्षणस्य दबावः, अपर्याप्तं आधारभूतसंरचनानिर्माणं, विषमक्षेत्रीयविकासः इत्यादयः विषयाः । एतासां समस्यानां समाधानार्थं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।

रसद-उद्योगस्य हरित-स्थायि-दिशि विकासाय मार्गदर्शनार्थं सर्वकारः प्रासंगिकनीतयः निर्मातुम् अर्हति । रसदपरिवहनस्य कार्यक्षमतायाः क्षमतायाश्च उन्नयनार्थं रसदमूलसंरचनायाः निवेशं वर्धयितुं, विशेषतः परिवहनकेन्द्रस्य, रसदपार्कस्य च निर्माणे। उद्यमाः निरन्तरं नवीनतां कुर्वन्ति, नूतनानि प्रौद्योगिकीनि, नवीनप्रतिमानं च स्वीकुर्वन्तु, स्वप्रतिस्पर्धां च वर्धयन्तु। समाजस्य सर्वे क्षेत्राः अपि रसद-उद्योगस्य प्रति स्वस्य ध्यानं समर्थनं च वर्धयितुं शक्नुवन्ति तथा च रसद-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नुवन्ति।

संक्षेपेण शैक्षणिकः वाङ्ग यिफाङ्गः स्मरणं कृतवान् यत् ली झेङ्गदाओमहोदयेन मूर्तरूपेण स्थापिता वैज्ञानिकशैक्षिकभावना अन्तर्राष्ट्रीय-आर्थिक-आदान-प्रदानेषु रसद-उद्योगस्य विकासेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति। अस्माभिः अस्याः भावनायाः अग्रणीभूमिकायाः ​​पूर्णं कार्यं दातव्यं, आर्थिकविनिमयस्य, रसद-उद्योगस्य च प्रगतिः निरन्तरं प्रवर्तनीया, साधारणविकासाय अधिकानि अनुकूलानि परिस्थितयः निर्मातव्यानि च |.