सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> तेमु तथा गोदाम संजाल: नगरविकासस्य एकः नवीनः दृष्टिकोणः

तेमु तथा गोदामजालम् : नगरविकासस्य नूतनदृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यक्षेत्रे उदयमानशक्तिरूपेण टेमुस्य विकासः गोदामजालनिर्माणेन सह निकटतया सम्बद्धः अस्ति । एतेन सम्बन्धेन न केवलं मालस्य परिभ्रमणस्य मार्गः परिवर्तितः, अपितु नगरनियोजने, राष्ट्रियविकासे च गहनः प्रभावः अभवत् ।

गोदामजालस्य निर्माणे भौगोलिकस्थानं, परिवहनस्य सुविधा, भूव्ययः इत्यादयः अनेके कारकाः विचारणीयाः सन्ति । शिकागो इत्यादिषु नगरेषु यत्र भूमिसम्पदाः तुल्यकालिकरूपेण दुर्लभाः सन्ति, तत्र भण्डारणभूमिः कथं तर्कसंगतरूपेण योजना कर्तव्या इति महत्त्वपूर्णः विषयः अभवत् । वाङ्ग हुआ इत्यस्य सफलः प्रकरणः दर्शयति यत् सटीकं स्थलचयनं कुशलं संचालनप्रतिरूपं च मुख्यम् अस्ति ।

तत्सह तेमु-नगरस्य विकासेन सम्बन्धित-उद्योगानाम् उन्नयनं, नवीनतां च प्रेरितम् अस्ति । रसदप्रौद्योगिक्याः निरन्तरं उन्नतिः उपभोक्तृभ्यः मालस्य शीघ्रं सटीकतया च वितरणं कर्तुं शक्नोति । एतेन न केवलं उपयोक्तृ-अनुभवः सुधरति, अपितु कम्पनीभ्यः प्रतिस्पर्धात्मकं लाभं अपि प्राप्यते ।

नगरनियोजनदृष्ट्या बहूनां गोदामसुविधाः परितः वातावरणे किञ्चित् दबावं जनयितुं शक्नुवन्ति । यातायातस्य जामः, शब्दप्रदूषणम् इत्यादीनि समस्यानि उपेक्षितुं न शक्यन्ते । अतः योजनाप्रक्रियायाः कालखण्डे कार्यात्मकक्षेत्रीकरणस्य तर्कसंगततां प्राप्तुं आवासीयक्षेत्रैः वाणिज्यिकक्षेत्रैः च सह समन्वितविकासस्य पूर्णविचारः आवश्यकः अस्ति

राष्ट्रीयविकासस्तरस्य सम्पूर्णं गोदामजालं व्यापारस्य प्रवाहं प्रवर्धयितुं देशस्य आर्थिकप्रतिस्पर्धां वर्धयितुं च सहायकं भवति । एतत् मालस्य आयातं निर्यातं च त्वरितुं शक्नोति, आन्तरिकविदेशीयविपण्ययोः सम्बन्धं सुदृढं कर्तुं, औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्तयितुं शक्नोति

परन्तु एषा विकासप्रक्रिया सुचारुरूपेण न प्रचलति । आव्हानेषु उच्चनिर्माणव्ययः, तकनीकीप्रतिभायाः अभावः, विपण्यमागधायां अनिश्चितता च अन्तर्भवति । एतेषां आव्हानानां प्रतिक्रियां कथं दातव्या, स्थायिविकासः च कथं प्राप्तव्यः इति प्रासंगिक-उद्यमानां, सर्वकाराणां च सम्मुखे महत्त्वपूर्णं कार्यम् अस्ति ।

संक्षेपेण, तेमु-नगरस्य उदयः, गोदाम-जालस्य विकासः च एकः जटिलः परस्परसम्बद्धः च प्रणाली अस्ति, यया अर्थव्यवस्थायाः, समाजस्य, पर्यावरणस्य च कृते विजय-विजय-स्थितिं प्राप्तुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति