समाचारं
समाचारं
Home> उद्योग समाचार> बहुराष्ट्रीय औषधि कम्पनी तथा बायोटेक् की नवीन विकास स्थिति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे बहुराष्ट्रीयऔषधकम्पनीनां M&A यात्रा सुचारुरूपेण न गच्छति तथा च तेषां समक्षं बहवः आव्हानाः सन्ति। यथा, नीतिविनियमयोः भेदस्य कृते चीनस्य औषधनियामकवातावरणस्य गहनबोधः अनुकूलनं च आवश्यकम् । तत्सह, सांस्कृतिकभेदाः विलयानन्तरं एकीकरणप्रभावं अपि प्रभावितं कर्तुं शक्नुवन्ति ।
जैवप्रौद्योगिकीकम्पनयः अधिकं अन्तर्राष्ट्रीयनिवेशं सहकार्यं च आकर्षयितुं "अमेरिकनकथाः" कथयन्ति । परन्तु अत्यन्तं प्रतिस्पर्धात्मके अन्तर्राष्ट्रीयविपण्ये विशिष्टतां प्राप्तुं भवतः अद्वितीयप्रौद्योगिकीलाभाः नवीनक्षमता च भवितुमर्हति।
एतेषां उद्यमानाम् विकासः वैश्विकरसदव्यवस्थायाः कुशलसञ्चालनेन सह निकटतया सम्बद्धः अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणं उदाहरणरूपेण गृह्यताम् अस्य द्रुतगतिना सटीकसेवाः चिकित्सासंशोधनविकासाय आवश्यकानां नमूनानां, अभिकर्मकाणां, अन्यसामग्रीणां च सीमापारं परिवहनस्य गारण्टीं प्रददति। कुशलं अन्तर्राष्ट्रीयं द्रुतवितरणं सुनिश्चितं कर्तुं शक्नोति यत् औषधसंशोधनविकासयोः प्रमुखसामग्रीणां वितरणं समये एव भवति तथा च अनुसन्धानविकासचक्रं लघु भवति।
औषध-उद्योगस्य वैश्वीकरणस्य प्रक्रियायां अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । एतत् न केवलं सूचनानां संचरणं त्वरयति, कम्पनीभ्यः समये एव विपण्यप्रवृत्तिः वैज्ञानिकसंशोधनप्रगतिः च प्राप्तुं शक्नोति, अपितु सीमापारं औषधविक्रयणस्य दृढसमर्थनं अपि प्रदाति
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणेन, यथा शीत-शृङ्खला-परिवहन-प्रौद्योगिक्याः निरन्तर-सुधारः, औषध-सदृशानां विशेष-वस्तूनाम् परिवहनार्थं अधिक-विश्वसनीय-स्थितयः अपि प्रदत्ताः सन्ति तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्ययः सेवा-गुणवत्ता च औषध-कम्पनीनां निर्णय-निर्माणं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अपि अभवन्
संक्षेपेण बहुराष्ट्रीय-औषध-कम्पनीनां विलयः अधिग्रहणं च बायोटेक्-विकासः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अन्येषां च सम्बद्धानां उद्योगानां सहकारि-समर्थनात् अविभाज्यः अस्ति, ये संयुक्तरूपेण औषध-उद्योगस्य प्रगतिम् नवीनतां च प्रवर्धयन्ति |.