समाचारं
समाचारं
Home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्स्प्रेसस्य दृष्टिकोणतः चीन-पाकिस्तान व्यापार घर्षण: ऑप्टिकल फाइबरस्य एण्टी-डम्पिंग अन्वेषण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वैश्विकव्यापारस्य महत्त्वपूर्णं समर्थनम् अस्ति, तस्य कुशल-सञ्चालनं च देशेषु आर्थिक-आदान-प्रदानं विकासं च प्रवर्तयितुं प्रमुखा भूमिकां निर्वहति यदा व्यापारघर्षणं भवति तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-मात्रा, परिवहन-प्रकाराः च प्रत्यक्षतया प्रभाविताः भवितुम् अर्हन्ति । चीनीय-आप्टिकल्-फाइबरस्य अस्मिन् ब्राजील-देशस्य डम्पिंग-विरोधी अन्वेषणे ऑप्टिकल-फाइबर-उत्पादानाम् आयातः निर्यातश्च अनिवार्यतया प्रतिबन्धितः भविष्यति, येन सम्बन्धित-एक्स्प्रेस्-वितरण-व्यापारे न्यूनता भविष्यति रसदस्य वितरणस्य च कृते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपरि अवलम्बितानां कम्पनीनां कृते आदेशानां न्यूनता, व्ययस्य च वृद्धिः इत्यादीनि समस्याः अनुवर्तयितुं शक्नुवन्ति ।
निगमदृष्ट्या प्रकाशीयतन्तुस्य उत्पादनं विक्रयं च कुर्वन्तः चीनीयकम्पनयः मूलतः विश्वस्य ग्राहकेभ्यः शीघ्रमेव उत्पादानाम् वितरणार्थं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपरि अवलम्बन्ते स्म परन्तु एतत् डम्पिंगविरोधी अन्वेषणं निर्यातं बाधितवान्, कम्पनीभिः स्वस्य रसदरणनीतयः पुनः योजनां कर्तुं, स्वव्यापारस्य सामान्यसञ्चालनस्य निर्वाहार्थं अन्यमार्गान् अन्वेष्टुं च भवति अस्य अर्थः भवितुम् अर्हति यत् नूतनानां विपणानाम् अन्वेषणाय अधिकसम्पदां निवेशः अथवा ब्राजीलस्य विपण्यस्य उपरि निर्भरतां न्यूनीकर्तुं अन्यैः देशैः क्षेत्रैः च सह सहकार्यं सुदृढं कर्तुं वा।
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते व्यावसायिक-मात्रायां न्यूनता समायोजनस्य श्रृङ्खलां प्रेरयितुं शक्नोति । एतस्य निवारणाय ते अन्यप्रकारस्य मालवाहनस्य अधिकव्यापारं आकर्षयितुं सेवामूल्यानि न्यूनीकर्तुं शक्नुवन्ति । तत्सह, प्रौद्योगिकीसंशोधनविकासयोः सेवाअनुकूलनयोः च निवेशं वर्धयिष्यति, परिवहनदक्षतायां सेवागुणवत्तायां च सुधारं करिष्यति, विपण्यां प्रतिस्पर्धां च वर्धयिष्यति।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं अपि तस्य परिणामेण परिवर्तयितुं शक्नोति । केचन कम्पनयः येषां मूलतः विशिष्टप्रदेशेषु वा व्यापारक्षेत्रेषु वा लाभाः आसन्, तेषां विपण्यभागस्य भागः अस्य व्यापारघर्षणस्य कारणेन नष्टः भवितुम् अर्हति, अन्याः कम्पनयः तु स्वव्यापारव्याप्तेः विस्तारस्य अवसरं गृहीत्वा विपण्यसंरचनायाः पुनः परिभाषां कर्तुं शक्नुवन्ति
अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयव्यापारे अस्थिरतायाः वृद्धिः वैश्विक-आर्थिक-पुनरुत्थाने अपि केचन बाधकाः उत्पद्यन्ते । आर्थिकक्रियाकलापानाम् "बैरोमीटर्" इति नाम्ना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं व्यापार-स्थितौ परिवर्तनं सहजतया प्रतिबिम्बयितुं शक्नोति । यदा व्यापारिकघर्षणं बहुधा भवति तदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकास-वेगः मन्दः भवितुम् अर्हति, यत् क्रमेण सम्बन्धित-उद्योगानाम् विकासं, रोजगारं च प्रभावितं करोति
परन्तु एतादृशानां आव्हानानां सम्मुखे वयं निराशावादीः एव तिष्ठितुं न शक्नुमः । किञ्चित्पर्यन्तं व्यापारघर्षणं सर्वेषां पक्षेभ्यः संवादं सहकार्यं च सुदृढं कर्तुं, विजय-विजय-समाधानं च अन्वेष्टुं प्रेरयिष्यति | अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः एतत् अवसरं स्वीकृत्य विविध-देशानां सर्वकारैः, प्रासंगिक-संस्थाभिः च सह संचारं समन्वयं च सुदृढं कर्तुं शक्नुवन्ति, येन अधिक-निष्पक्षं, पारदर्शकं, स्थिरं च व्यापार-वातावरणं प्रवर्धयितुं शक्यते |. तस्मिन् एव काले निरन्तरं नवीनतायाः, सेवानां अनुकूलनस्य च माध्यमेन वयं जोखिमानां प्रतिरोधस्य क्षमतायां सुधारं कुर्मः, अन्तर्राष्ट्रीयव्यापारस्य स्थायिविकासाय च दृढं गारण्टीं प्रदामः |.
संक्षेपेण, चीनीय-आप्टिकल्-फाइबर-विरुद्धं ब्राजील्-देशेन आरब्ध-डम्पिंग-विरोधी-अनुसन्धानेन व्यापार-प्रवाहेषु तस्य प्रभावस्य माध्यमेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः परोक्षरूपेण प्रभावितः अस्ति एतेन न केवलं उद्यमस्य अनुकूलतायाः रणनीतिकनिर्णयस्य च परीक्षणं भवति, अपितु सम्पूर्णस्य उद्योगस्य विकासाय नूतनानि चिन्तनं अवसराः च आनयन्ति।