सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनी उद्यमानाम् उदयः वैश्विकव्यापारसेवानां समन्वितः विकासः च"

"चीनी उद्यमानाम् उदयः वैश्विकव्यापारसेवानां समन्वितः विकासः च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य उद्यमानाम् उदयः आकस्मिकः नास्ति । एकतः आन्तरिकविपण्ये महती माङ्गलिका कम्पनीभ्यः विस्तृतविकासस्थानं प्रदाति । अपरपक्षे प्रौद्योगिकी नवीनता, डिजिटलरूपान्तरणं च उद्यमविकासं चालयन्ति महत्त्वपूर्णशक्तयः अभवन् ।

अस्मिन् क्रमे रसदसेवाः प्रमुखा सहायकभूमिकां निर्वहन्ति । यद्यपि अन्तर्राष्ट्रीय द्रुतवितरणस्य प्रत्यक्षं उल्लेखः नास्ति तथापि रसदः वस्तुसञ्चारस्य महत्त्वपूर्णः भागः अस्ति । कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं भवति, शॉपिङ्ग-अनुभवं सुदृढं भवति, एवं च ई-वाणिज्य-कम्पनीनां विकासं प्रवर्धयितुं शक्यते

JD.com इत्येतत् उदाहरणरूपेण गृहीत्वा अस्य दृढं रसदव्यवस्था वितरणव्यवस्था च अस्य प्रतिस्पर्धात्मकलाभानां मध्ये एकः अस्ति । उपभोक्तृणां तत्कालीन आवश्यकतानां पूर्तये अल्पकाले एव देशस्य सर्वेषु भागेषु उत्पादाः वितरितुं शक्यन्ते । इदं उन्नतरसदप्रबन्धनप्रौद्योगिक्याः कुशलपरिवहनजालस्य च अविभाज्यम् अस्ति ।

सामाजिक-मनोरञ्जनक्षेत्रेषु टेन्सेण्ट्-संस्थायाः सफलतायाः कारणात् अपि तस्य विविधविकासस्य आधारः स्थापितः अस्ति । ई-वाणिज्यकम्पनीभिः सह सहकार्यं कृत्वा वयं स्वव्यापारक्षेत्राणां विस्तारं कृतवन्तः, विपण्यां प्रभावं च अधिकं वर्धितवन्तः।

विश्वप्रसिद्धः ई-वाणिज्यविशालकायः इति नाम्ना अलीबाबा व्यावसायिकप्रतिमानानाम् नवीनतां निरन्तरं कुर्वन् उद्योगविकासप्रवृत्तेः नेतृत्वं च कुर्वन् अस्ति । अस्य वैश्विकविन्यासस्य कृते सम्पूर्णं रसदसेवासमर्थनस्य आवश्यकता वर्तते, यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन सह परोक्षरूपेण अपि सम्बद्धम् अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् फॉर्च्यून ५०० मध्ये चीनीयकम्पनीनां उदयः कारकसंयोजनस्य परिणामः अस्ति । अस्य महत्त्वपूर्णः भागः रसदसेवाः यद्यपि ते स्पष्टाः न सन्ति तथापि तेषां भूमिका अनिवार्या अस्ति । भविष्ये यथा यथा चीनीयकम्पनयः वैश्विकं गच्छन्ति तथा तथा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापार-सहितं रसद-सेवानां माङ्गं निरन्तरं वर्धते |.