सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "भारतस्य गुप्तव्ययः एप्पलस्य निर्माणविकल्पानां पृष्ठतः आर्थिकगतिशीलता च"

"भारतस्य गुप्तव्ययः एप्पलस्य निर्माणविकल्पानां पृष्ठतः आर्थिकगतिशीलता च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारते अधिकगुप्तव्ययस्य कारणेन केषाञ्चन उद्योगानां विकासे बहवः आव्हानाः अभवन् । व्ययेषु न केवलं प्रत्यक्षं उत्पादननिवेशाः, अपितु अपूर्णमूलसंरचनायाः कारणेन रसदकठिनताः, नीतिअनिश्चिततायाः कारणेन भवन्ति जोखिमाः इत्यादयः गुप्तकारकाः अपि सन्ति

चीनदेशे उच्चस्तरीयमाडलस्य निर्माणं निरन्तरं कर्तुं एप्पल् इत्यस्य चयनं औद्योगिकशृङ्खलायाः, तकनीकीक्षमतायाः, मूल्यनियन्त्रणस्य च दृष्ट्या चीनीयनिर्माणस्य लाभं प्रदर्शयति चीनस्य परिपक्वविनिर्माणव्यवस्था, कुशलः आपूर्तिशृङ्खला, प्रचुरः तकनीकीप्रतिभासमूहः च एप्पल्-कम्पन्योः उच्चस्तरीय-उत्पादानाम् उत्पादनार्थं सशक्तं गारण्टीं प्रददाति

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य कोऽपि प्रासंगिकता नास्ति इति अस्य अर्थः न भवति । वस्तुतः वैश्विक-औद्योगिक-शृङ्खलायां अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य महत्त्वपूर्णा भूमिका अस्ति । कुशलाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवाः कच्चामालस्य, भागानां च परिवहनं त्वरितुं शक्नुवन्ति, उत्पादनस्य समयसापेक्षतां च सुनिश्चितं कर्तुं शक्नुवन्ति । एप्पल् इत्यादिवैश्विककम्पनीयाः कृते तस्य उत्पादानाम् घटकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगन्तुं शक्नुवन्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा च शीघ्रं परिनियोजितुं शक्यन्ते, तस्मात् उत्पादनप्रक्रियायाः अनुकूलनं कृत्वा इन्वेण्ट्री-व्ययस्य न्यूनीकरणं भवति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं उत्पादानाम् विपण्य-सञ्चारं अपि प्रभावितं करोति । एप्पल्-उत्पादाः वैश्विकरूपेण विक्रीयन्ते, उपभोक्तृभ्यः उत्पादानाम् वितरणार्थं द्रुतविश्वसनीय-एक्स्प्रेस्-वितरण-सेवासु अवलम्बन्ते । द्रुतवितरणवेगः न केवलं उपभोक्तृसन्तुष्टिं वर्धयति, अपितु ब्राण्डस्य प्रतिस्पर्धां वर्धयति ।

तदतिरिक्तं वित्तीयलेखाशास्त्रस्य वित्तीयविवरणानां च दृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणव्ययः अपि कम्पनीयाः व्ययस्य भागः भवति । द्रुतवितरणरणनीतयः सम्यक् योजनां करणं तथा च उचितवितरणसाझेदारानाम् चयनं व्ययस्य नियन्त्रणार्थं वित्तीयविवरणानां अनुकूलनार्थं च महत् महत्त्वपूर्णं भवति।

संक्षेपेण यद्यपि उपर्युक्तविषयेषु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं प्रत्यक्षतया न दृश्यते तथापि वैश्विक-उद्योगस्य संचालनस्य विकासस्य च मौनेन समर्थनं करोति