सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ली त्सुङ्ग-दाओ तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य पृष्ठतः विविधं परस्परं बुननम्

ली त्सुङ्ग-दाओ तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य पृष्ठतः विविधं परस्परं बुननम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकवैश्वीकरणस्य तरङ्गे अन्तर्राष्ट्रीयदक्षप्रसवः व्यापारविनिमयस्य महत्त्वपूर्णः सेतुः अभवत् । देशयोः मध्ये मालस्य आदानप्रदानं अधिकं सुलभं कार्यक्षमं च करोति, व्यापारव्ययस्य न्यूनीकरणं करोति, संसाधनानाम् इष्टतमविनियोगं च प्रवर्धयति उद्यमानाम् कृते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं तेषां विपण्य-माङ्गल्याः शीघ्रं प्रतिक्रियां दातुं, समये उत्पादन-विक्रय-रणनीतयः समायोजयितुं, विपण्य-प्रतिस्पर्धां वर्धयितुं च सहायकं भवितुम् अर्हति यथा, बहुराष्ट्रीयः इलेक्ट्रॉनिक्स-कम्पनी अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-माध्यमेन विश्वस्य नूतन-उत्पादानाम् भागाः शीघ्रं क्रेतुं शक्नोति, तान् संयोजयित्वा शीघ्रमेव वैश्विक-विपण्ये प्रक्षेपणं कर्तुं शक्नोति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणम् अपि उपभोक्तृभ्यः महतीं सुविधां जनयति । पूर्वं विदेशीयवस्तूनि क्रीतवन्तः जनाः बोझिलक्रयण-एजेण्ट्-द्वारा गत्वा दीर्घकालं प्रतीक्षितुं प्रवृत्ताः भवन्ति स्म । अधुना केवलं मूषकस्य क्लिक् करणेन भवतः प्रियाः उत्पादाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा भवतः द्वारे वितरितुं शक्यन्ते । एषा सुविधा न केवलं उपभोक्तृणां विविधपदार्थानाम् आवश्यकतां पूरयति, अपितु उपभोक्तृणां शॉपिङ्ग-अनुभवं अपि वर्धयति ।

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । द्रुतविकासप्रक्रियायां अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा सीमाशुल्कपरिवेक्षणं, रसदव्ययः, परिवहनसुरक्षा इत्यादयः विषयाः। अन्तर्राष्ट्रीय द्रुतवितरणस्य सम्मुखे सीमाशुल्कपरिवेक्षणं महत्त्वपूर्णेषु बाधकेषु अन्यतमम् अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सीमाशुल्कनीतयः सन्ति, तथैव मालस्य भिन्नाः निरीक्षणमानकाः सीमाशुल्कनिष्कासनप्रक्रियाः च सन्ति । एतेन एक्स्प्रेस्-सङ्कुलाः सीमाशुल्केषु निरुद्धाः भवितुम् अर्हन्ति, येन परिवहनसमयः, व्ययः च वर्धते ।

अन्तर्राष्ट्रीय द्रुतवितरणस्य विकासं प्रतिबन्धयन् रसदव्ययः अपि महत्त्वपूर्णः कारकः अस्ति । दीर्घदूरपर्यन्तं परिवहनं, जटिलपारगमनसम्बद्धाः, विभिन्नेषु देशेषु आधारभूतसंरचनानां भेदाः च सर्वे रसदव्ययः अधिकः एव तिष्ठति । केषाञ्चन न्यूनमूल्यकवस्तूनाम् कृते रसदव्ययः मालस्य मूल्यात् अपि अतिक्रमितुं शक्नोति, अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अनुप्रयोगव्याप्तिः सीमितः भवति

परिवहनसुरक्षा एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। अन्तर्राष्ट्रीय द्रुतवितरणं सीमापारं परिवहनं भवति, यात्रायाः समये मालस्य हानिः, क्षतिः, चोरी च इत्यादीनां जोखिमानां सामना कर्तुं शक्यते । विशेषतः केषाञ्चन बहुमूल्यानां वस्तूनाम् अथवा विशेषवस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, औषधानां, इत्यादीनां परिवहन-सुरक्षायाः अधिका आवश्यकता भवति । एकदा सुरक्षाविषयाणि भवन्ति तदा न केवलं उपभोक्तृणां हानिः भविष्यति, अपितु एक्स्प्रेस् डिलिवरी कम्पनीनां प्रतिष्ठां व्यापारविकासं च प्रभावितं करिष्यति।

एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः नवीनतां सुधारं च निरन्तरं कुर्वन् अस्ति । एकतः द्रुतवितरणकम्पनीभिः सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनार्थं सीमाशुल्कनिष्कासनदक्षतायां च उन्नयनार्थं सीमाशुल्कैः सह सहकार्यं सुदृढं कृतम् अस्ति इलेक्ट्रॉनिकदत्तांशविनिमयप्रणालीं स्थापयित्वा मालवाहनसूचनाः पूर्वमेव सीमाशुल्कं प्रति घोषितुं शक्यन्ते, येन हस्तसमीक्षापदं न्यूनीकरोति, पार्सलस्य विमोचनं च शीघ्रं भवति अपरपक्षे एक्स्प्रेस् डिलिवरी कम्पनयः रसदजालस्य अनुकूलनं कृत्वा उन्नतपरिवहनप्रौद्योगिकीनां प्रबन्धनपद्धतीनां च स्वीकरणेन रसदव्ययस्य न्यूनीकरणं कुर्वन्ति यथा, मार्गनियोजनस्य अनुकूलनार्थं, परिवहनवाहनानां भारस्य दरं वर्धयितुं, रिक्तवाहनचालनस्य दरं न्यूनीकर्तुं च बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः कर्तुं शक्यते

तदतिरिक्तं अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः अपि परिवहनसुरक्षाप्रबन्धनं सुदृढं कुर्वन् अस्ति । वास्तविकसमये मालस्य निरीक्षणं निरीक्षणं च कर्तुं उन्नतनिरीक्षणसाधनानाम् प्रौद्योगिक्याः च उपयोगं कुर्वन्तु। मालस्य अधिकं व्यापकं रक्षणं प्रदातुं बीमाकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु। तस्मिन् एव काले वयं कर्मचारिणां प्रशिक्षणं सुदृढं करिष्यामः, कर्मचारिणां सुरक्षाजागरूकतां परिचालनमानकानां च सुधारं करिष्यामः, मानवीयकारकैः उत्पद्यमानानां सुरक्षादुर्घटनानां न्यूनीकरणं च करिष्यामः।

संक्षेपेण, वैश्वीकरणस्य युगे महत्त्वपूर्णं उत्पादं कृत्वा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं आर्थिकविकासाय जनानां जीवनाय च सुविधां जनयति, परन्तु आव्हानानां श्रृङ्खलायाः अपि सामनां करोति निरन्तरं नवीनतायाः सुधारस्य च माध्यमेन एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, वैश्विक-अर्थव्यवस्थायाः समाजस्य च विकासस्य उत्तमसेवां कर्तुं शक्नुमः |