समाचारं
समाचारं
Home> उद्योगसमाचाराः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्यं परस्परं सम्बद्धता तथा च रेडियो-दूरदर्शन-जालस्य विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-रेडियो-दूरदर्शनेन राष्ट्रिय-केबल-टीवी-जालस्य एकीकरणे, नूतन-रेडियो-दूरदर्शन-जालस्य निर्माणे च महत्त्वपूर्णा प्रगतिः कृता अस्ति रेडियो-दूरदर्शन-जालस्य उन्नयनं परिवर्तनं च न केवलं दृश्य-अनुभवं सुधारयति, अपितु कार्याणि नूतनानि आदर्शानि अवसरानि च आनयति
यद्यपि अन्तर्राष्ट्रीय एक्स्प्रेस् तथा चाइना रेडियो दूरदर्शनं च भिन्नक्षेत्रेषु अन्तर्गतं दृश्यते तथापि केषुचित् पक्षेषु ते सम्भाव्यतया सम्बद्धाः सन्ति ।
यथा, रेडियो-दूरदर्शन-जालस्य लोकप्रियतायाः बुद्धिमान् विकासेन च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य कृते व्यापकं प्रचारं प्रचार-चैनेल् च प्रदातुं शक्नोति टीवी-विज्ञापनस्य, ऑनलाइन-वीडियो-आदि-रूपेण च अधिकाः जनाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सेवां, लाभं च अवगन्तुं शक्नुवन्ति, येन व्यापार-विस्तारः प्रवर्धितः भवति
तदतिरिक्तं बृहत्दत्तांशयुगे उभयपक्षेण उपयोक्तृदत्तांशस्य बृहत् परिमाणं सञ्चितम् अस्ति । यदि एतेषां आँकडानां यथोचितरूपेण एकीकरणं विश्लेषणं च कर्तुं शक्यते तर्हि ते मार्केट्-माङ्गं उपभोक्तृ-व्यवहारं च अधिकतया अवगन्तुं साहाय्यं करिष्यन्ति तथा च स्वस्व-विकास-रणनीतिषु दृढं समर्थनं प्रदास्यन्ति |.
भविष्यस्य विकासे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं, परिवहन-दक्षतायां, सुरक्षायां च सुधारस्य आवश्यकता वर्तते । चीन-रेडियो-दूरदर्शनयोः अपि स्वस्य संजालसंरचनायाः अधिकं अनुकूलनं, सामग्री-आपूर्तिं समृद्धं, उपयोक्तृसन्तुष्टिः च सुधारयितुम् आवश्यकम् अस्ति ।
यद्यपि तेषां सामना भिन्नानां आव्हानानां प्रतिस्पर्धा च भवति तथापि ते निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतां प्राप्नुवन्ति, सफलतां विकासं च इच्छन्ति । अहं मन्ये यत् प्रौद्योगिक्याः चालनेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं चीन-रेडियो-दूरदर्शनं च विकासाय व्यापकं स्थानं प्रारभ्यते |.