सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> टोयोटा आल्फार्ड् इत्यस्य मूल्यान्तरस्य अन्तर्राष्ट्रीयव्यापारे तस्य संलग्नतायाः च पृष्ठतः मार्केट् पहेली

टोयोटा आल्फार्ड् मूल्यान्तरस्य पृष्ठतः विपण्यरहस्यं अन्तर्राष्ट्रीयव्यापारे तस्य संलग्नता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादनदृष्ट्या मूल्यसंरचना, तान्त्रिकभेदाः च मूल्यं प्रभावितं कर्तुं शक्नुवन्ति । कच्चामालस्य मूल्यं, श्रमव्ययः, उत्पादनप्रक्रियायाः जटिलता च विभिन्नेषु प्रदेशेषु भिन्ना भवति । यथा, जापानदेशे केचन उन्नताः उत्पादनप्रौद्योगिकीः अधिकं परिपक्वाः सन्ति, तेषां मूल्यनियन्त्रणं तुल्यकालिकरूपेण उत्तमं भवति, यदा तु चीनदेशे प्रौद्योगिकीप्रवर्तनस्य अनुकूलनप्रक्रियायाः च कारणेन अतिरिक्तव्ययः भवितुं शक्नोति

विपण्यमागधायाः दृष्ट्या चीनीयग्राहकानाम् उच्चस्तरीयविलासितामाडलानाम् अनुसरणं कृत्वा एतादृशी स्थितिः उत्पन्ना यत्र आपूर्तिः माङ्गं अतिक्रमति । एषा प्रबलमागधा विक्रेतृभ्यः अपविक्रयणस्य अवसरं ददाति, अतः मूल्यानि वर्धन्ते । जापानी-विपण्यं तुल्यकालिकरूपेण परिपक्वं स्थिरं च भवितुम् अर्हति, यत्र तुल्यकालिकरूपेण सन्तुलितमागधा, मूल्यस्य उतार-चढावः न्यूनः च भवितुम् अर्हति ।

करनीतिः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । विभिन्नदेशानां क्षेत्राणां च करव्यवस्थासु महती भिन्ना भवति, यत्र आयातशुल्कः, उपभोगकरः, मूल्यवर्धितकरः इत्यादयः सन्ति । अधिकः करभारः प्रत्यक्षतया कारस्य अन्तिमविक्रयमूल्ये प्रतिबिम्बितः भविष्यति, येन चीनदेशस्य जापानदेशस्य च टोयोटा आल्फार्डस्य मूल्यान्तरं अधिकं विस्तारितं भविष्यति।

अन्तर्राष्ट्रीयरसदव्ययस्य परिवर्तनस्य मूल्येषु अपि प्रभावः भवति । यद्यपि मूल्यान्तरेषु एतत् प्रमुखं कारकं न भवति तथापि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-आदि-रसद-व्ययस्य वृद्ध्या निःसंदेहं कारस्य कुल-व्ययस्य किञ्चित्पर्यन्तं वृद्धिः भविष्यति परिवहनकाले बीमा, गोदाम, हानिः इत्यादयः व्ययः मूल्यस्य भागः भवितुम् अर्हन्ति ।

तदतिरिक्तं मूल्यभेदे ब्राण्ड्-रणनीतिः, मार्केट्-स्थापनं च महत्त्वपूर्णां भूमिकां निर्वहति । टोयोटा इत्यस्य भिन्न-भिन्न-विपणनानां कृते भिन्नाः ब्राण्ड्-प्रचारः, उत्पाद-स्थापन-रणनीतयः च भवितुम् अर्हन्ति । चीनदेशे अल्फा उच्चस्तरीयविलासितायाः अत्यन्तं दुर्लभप्रतीकरूपेण चित्रितः अस्ति, आपूर्तिं नियन्त्र्य उच्चमूल्यविक्रयणं प्राप्य अद्वितीयं ब्राण्ड्-प्रतिबिम्बं निर्माय

सारांशतः टोयोटा आल्फार्डस्य मूल्यान्तरं विविधकारकाणां परिणामः अस्ति, अन्तर्राष्ट्रीयव्यापारस्य व्यापारस्य च सर्वे पक्षाः, यत्र रसदः, करः, विपण्यरणनीतिः इत्यादयः सन्ति, ते सर्वे अस्मिन् महत्त्वपूर्णां भूमिकां निर्वहन्ति