समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> ट्रैक एण्ड फील्ड इवेण्ट् तथा रसदसुधारयोः गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदस्य तीव्रविकासेन क्रीडासाधनानाम् परिवहनस्य, क्रीडकानां उपकरणानां परिनियोजनाय च ठोसप्रतिश्रुतिः प्राप्ता अस्ति । ट्रैक-एण्ड्-फील्ड्-प्रतियोगितासु सटीक-रसद-नियोजनेन प्रतियोगिता-उपकरणाः समये एव आयोजनस्थले आगच्छन्ति इति सुनिश्चितं भवति, क्रीडकानां कृते निष्पक्ष-प्रतियोगित-वातावरणं च निर्मीयते यथा, पुरुषाणां १५०० मीटर् दौडस्य व्यावसायिकधावनजूताः समये एव वितरितुं शक्यन्ते, येन क्रीडकानां सर्वोत्तमप्रदर्शनस्य आधारः भवति
न केवलं, आयोजनस्य आयोजने प्रेक्षकानुभवे च रसदस्य अपि प्रमुखा भूमिका भवति । कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् आयोजनस्य टिकटं, प्रचारसामग्री इत्यादीनां शीघ्रं प्रेक्षकाणां कृते वितरणं भवति, येन आयोजनस्य दृश्यता, प्रभावः च वर्धते महिलानां ३००० मीटर् बाधापाठ्यक्रमस्य कृते रसदः समये एव आपूर्तिः सुनिश्चितवान्, क्रीडकानां शारीरिकसुष्ठुता च सुनिश्चितवान्
तस्मिन् एव काले रसद-उद्योगे नवीनतायाः कारणेन अपि आयोजनानां ट्रैक-एण्ड्-फील्ड्-करणस्य नूतनाः अवसराः आगताः सन्ति । बुद्धिमान् रसदव्यवस्था प्रतिस्पर्धासाधनानाम् परिवहनस्य स्थितिं वास्तविकसमये अनुसरणं कर्तुं शक्नोति तथा च रसददक्षतां सटीकतायां च सुधारं कर्तुं शक्नोति। महिलानां २०० मीटर् दौडस्य परिणामस्य सटीकता सुनिश्चित्य रसदस्य माध्यमेन उच्चप्रौद्योगिकीयुक्तानि समयनिर्धारणसाधनं शीघ्रमेव नियोजितम्
परन्तु ट्रैक एण्ड् फील्ड इवेण्ट् इत्यस्य समर्थने रसदस्य अपि केचन आव्हानाः सन्ति । यथा परिवहनकाले आकस्मिकक्षतिः, रसदव्ययनियन्त्रणम् इत्यादयः विषयाः । परन्तु रसदप्रक्रियाणां अनुकूलनं, जोखिमप्रबन्धनं सुदृढीकरणम् इत्यादीनां उपायानां माध्यमेन एताः समस्याः क्रमेण समाधानं क्रियन्ते ।
संक्षेपेण, रसदस्य तथा ट्रैक-एण्ड्-फील्ड्-इवेण्ट्-योः निकटसम्बन्धः क्रीडायाः निरन्तरविकासं चालयति, जनानां कृते अधिकं रोमाञ्चकारीं क्रीडाभोजं च आनयति |.