समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य उद्योगानां वैश्विकं गमनस्य विषये लायन सिटी कैपिटलस्य मा यान्चाओ इत्यस्य दृष्टिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य उद्योगाः विदेशं गच्छन् बहवः आव्हानाः अवसराः च सम्मुखीभवन्ति । एकतः अन्तर्राष्ट्रीयविपण्ये स्पर्धा तीव्रा भवति, विभिन्नेषु देशेषु, प्रदेशेषु च नियमेषु, संस्कृतिषु, उपभोगाभ्यासेषु च महत् भेदाः सन्ति अपरपक्षे प्रौद्योगिक्याः तीव्रविकासः, वैश्विकआपूर्तिशृङ्खलायां नित्यं परिवर्तनं च चीनीयकम्पनीभ्यः अपि नूतनानि सफलतानि प्रदत्तवन्तः ।
अस्मिन् क्रमे रसदलिङ्कस्य महत्त्वपूर्णा भूमिका भवति । यद्यपि वयं प्रत्यक्षतया अन्तर्राष्ट्रीय-एक्सप्रेस्-इत्यस्य उल्लेखं न कृतवन्तः तथापि पर्दापृष्ठे निगूढः प्रमुखः खिलाडी इति दृश्यते । कुशलं रसदं वितरणचक्रं लघु कर्तुं, ग्राहकसन्तुष्टिं सुधारयितुम्, उत्पादस्य प्रतिस्पर्धां वर्धयितुं च शक्नोति ।
चीनीय-उद्योगानाम् कृते यदि ते विदेश-मार्गे सफलतां प्राप्तुम् इच्छन्ति तर्हि तेषां न केवलं उत्पादस्य गुणवत्तायां प्रौद्योगिकी-नवीनीकरणे च ध्यानं दातव्यं, अपितु लक्षित-विपण्यस्य आवश्यकतानां लक्षणानाञ्च गहन-अवगमनस्य आवश्यकता वर्तते |. एवं एव वयं पदं प्राप्य अन्तर्राष्ट्रीयमञ्चे विकासं कर्तुं शक्नुमः।
तत्सह चीनीय-उद्योगानाम् विदेशं गन्तुं नीतिसमर्थनम् अपि महत्त्वपूर्णं प्रवर्धनम् अस्ति । सर्वकारेण जारीकृतानां प्रोत्साहननीतीनां श्रृङ्खला उद्यमानाम् पूंजीकरस्य च दृष्ट्या प्राधान्यं प्रदाति, येन विदेशगमनस्य व्ययः, जोखिमः च न्यूनीकरोति
तदतिरिक्तं उद्यमानाम् मध्ये सहकार्यं, आदानप्रदानं च अपरिहार्यम् अस्ति । संसाधनानाम्, अनुभवस्य, विपण्यसूचनायाः च साझेदारी कृत्वा कम्पनयः विविधान् आव्हानान् उत्तमरीत्या सहितुं शक्नुवन्ति, सामान्यविकासं च प्राप्तुं शक्नुवन्ति ।
संक्षेपेण चीनदेशस्य उद्योगानां विदेशविस्तारः जटिलः आशाजनकः च यात्रा अस्ति । अस्मिन् क्रमे अस्माकं निरन्तरं अनुभवानां पाठानाञ्च सारांशं कृत्वा स्थायिविकासं प्राप्तुं विपण्यपरिवर्तनानां अनुकूलतां प्राप्तुं आवश्यकम्।