समाचारं
समाचारं
Home> Industry News> "चीनी आधुनिकसमकालीन तैलचित्रकला तथा अन्तर्राष्ट्रीयविनिमयस्य बहुदृष्टिकोणाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनी आधुनिकस्य समकालीनस्य च तैलचित्रस्य विविधाः शैल्याः सन्ति, यथार्थवादात् अमूर्ततापर्यन्तं, परम्परातः आधुनिकतापर्यन्तं प्रत्येकं शैली कलाकारस्य जीवनस्य, समाजस्य, मानवस्वभावस्य च विषये चिन्तनं वहति। जिन् शाङ्गी इत्यस्य कृतीः स्वस्य उत्तमवास्तविककौशलस्य, गहनमानवतावादीनां च परिचर्यायाः कृते प्रसिद्धाः सन्ति, येन प्रेक्षकाः मानवस्वभावस्य जटिलतां सौन्दर्यं च अनुभवन्ति हे डुओलिंगस्य कृतीः काव्यैः गीतात्मकैः च परिपूर्णाः सन्ति सः स्वप्नसदृशं वातावरणं निर्मातुं सुकुमार-ब्रश-प्रहारैः, मृदु-वर्णैः च प्रयोक्तुं कुशलः अस्ति । वू गुआन्झोङ्गस्य तैलचित्रेषु चीनीय-पाश्चात्य-कलातत्त्वानां संयोजनेन एकां अद्वितीयं कलात्मकभाषा निर्मीयते, चीनीयसंस्कृतेः विस्तारं गभीरताम् च प्रदर्शयति चेन् जुण्डे इत्यस्य कृतीः उज्ज्वलवर्णाः अनियंत्रिताः च सन्ति, ये जीवनशक्तिः, अनुरागेण च परिपूर्णाः सन्ति । डोङ्ग ज़ीवेन् इत्यस्य "स्थापनसमारोहः" चीनीयतैलचित्रकलायां इतिहासे एकः क्लासिकः अभवत्, यत्र नूतनचीनस्य स्थापनायाः महान् ऐतिहासिकः क्षणः दर्शितः अस्ति ।
एतेषां तैलचित्रेषु चीनदेशे व्यापकं ध्यानं प्रशंसा च प्राप्ता, अन्तर्राष्ट्रीयकलाजगत् अपि ध्यानं आकृष्टम् अस्ति । अन्तर्राष्ट्रीयविनिमयाः आधुनिकसमकालीन चीनीयतैलचित्रविकासाय व्यापकं मञ्चं प्रददति, येन अधिकाः जनाः चीनस्य कलात्मकसाधनानि अवगन्तुं प्रशंसितुं च शक्नुवन्ति अन्तर्राष्ट्रीयप्रदर्शनीनां, कलाविनिमयक्रियाकलापानाम् अन्येषां च रूपाणां माध्यमेन चीनीयतैलचित्रकला वैश्विकं गतवती, अन्यदेशानां कलाकृतीनां सह टकरावं कृत्वा, तस्मात् शिक्षितुं च वैश्विककलानां सामान्यविकासं प्रवर्धयति
परन्तु अन्तर्राष्ट्रीयविनिमयप्रक्रियायां वयं केषाञ्चन आव्हानानां समस्यानां च सामनां कुर्मः । यथा, सांस्कृतिकभेदेन कृतीनां अवगमने, प्रशंसायां च पूर्वाग्रहाः उत्पद्यन्ते, कलाविपण्ये स्पर्धा च कृतीनां प्रसारणं मूल्यं च प्रभावितं कर्तुं शक्नोति तदतिरिक्तं अन्तर्राष्ट्रीय-द्रुत-वितरणं महत्त्वपूर्ण-रसद-पद्धत्या तैल-चित्रस्य अन्तर्राष्ट्रीय-आदान-प्रदानस्य प्रमुखां भूमिकां निर्वहति । एतत् शीघ्रं सुरक्षिततया च विश्वस्य सर्वेषु भागेषु कृतीनां वितरणं कर्तुं शक्नोति, कलात्मकविनिमयस्य सुविधां प्रदातुं शक्नोति । परन्तु तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य परिवहनकाले अपि जोखिमाः सन्ति, यथा क्षतिः, कार्याणां हानिः च । अन्तर्राष्ट्रीय द्रुतप्रसवस्य समये तैलचित्रस्य सुरक्षां सुनिश्चित्य कठोरपैकेजिंगस्य, रक्षणस्य च उपायानां श्रृङ्खला करणीयम् अस्ति
संक्षेपेण चीनदेशस्य आधुनिकसमकालीनतैलचित्रकला अन्तर्राष्ट्रीयविनिमयस्थानेषु निरन्तरं विकसितं वर्धमानं च वर्तते, अन्तर्राष्ट्रीयएक्सप्रेस्वितरणादिआधुनिकरसदपद्धतयः अपि तस्य दृढसमर्थनं ददति भविष्ये अधिकानि रोमाञ्चकारीणि कार्याणि वयं प्रतीक्षामहे ये अन्तर्राष्ट्रीयविनिमयद्वारा चीनीयकलानां आकर्षणं प्रदर्शयिष्यन्ति।