सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> बाङ्गलादेशस्य राजनैतिकपरिवर्तनस्य पृष्ठतः नवीनाः आर्थिकाः अवसराः

बाङ्गलादेशस्य राजनैतिकपरिवर्तनस्य पृष्ठतः नूतनाः आर्थिकावकाशाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासशीलदेशत्वेन बाङ्गलादेशः स्वस्य आर्थिकबलस्य उन्नयनार्थं प्रतिबद्धः अस्ति । वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे व्यापार-आदान-प्रदानं अधिकाधिकं भवति, विभिन्नानां परिवहन-विधिनां महत्त्वं च अधिकाधिकं प्रमुखं जातम्

एकः कुशलः द्रुतगतिः च परिवहनमार्गः इति नाम्ना अन्तर्राष्ट्रीयव्यापारस्य आर्थिकविकासस्य च प्रवर्धनार्थं विमानयानस्य महत् महत्त्वम् अस्ति । एतत् मालवाहनस्य समयं बहु लघु कर्तुं शक्नोति तथा च परिवहनदक्षतायां सुधारं कर्तुं शक्नोति, येन उद्यमानाम् व्ययस्य न्यूनीकरणं भवति, विपण्यप्रतिस्पर्धा च वर्धते

यद्यपि बाङ्गलादेशस्य आर्थिकपरिदृश्ये अद्यापि पारम्परिकः भूपरिवहनः, जलयानस्य च आधिपत्यं वर्तते तथापि विमानयानस्य सम्भावना न्यूनीकर्तुं न शक्यते । प्रौद्योगिक्याः निरन्तरं उन्नतिः, आधारभूतसंरचनानां क्रमिकसुधारेन च भविष्ये विमानयानस्य अधिका भूमिका भविष्यति इति अपेक्षा अस्ति

यथा, उच्च-अतिरिक्त-मूल्यं, उच्च-समय-आवश्यकता च येषां केषाञ्चन उत्पादानाम्, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः इत्यादयः, विमानयानं निःसंदेहं प्रथमः विकल्पः भवति एते उत्पादाः विपण्यमागधां पूरयितुं शीघ्रं सुरक्षिततया च गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं शक्नोति ।

तत्सह विमानयानस्य विकासः सम्बन्धित-उद्योगानाम् समृद्धिं अपि चालयितुं शक्नोति । यथा, विमाननरसदनिकुञ्जानां निर्माणं विमाननरक्षण-उद्योगस्य उदयेन च स्थानीयक्षेत्रस्य अधिकानि कार्य-अवकाशानि सृज्यन्ते, आर्थिकवृद्धिः च प्रवर्धयिष्यति |.

परन्तु विमानयानस्य द्रुतविकासं प्राप्तुं बाङ्गलादेशे अद्यापि केचन आव्हानाः सन्ति । प्रथमं, आधारभूतसंरचनानिर्माणे सापेक्षिकविलम्बः महत्त्वपूर्णः बाधकः अस्ति । विमानस्थानकस्य आकारः सुविधाः च वर्धमानं परिवहनमागधां पूरयितुं न शक्नुवन्ति, मार्गजालं च सिद्धं नास्ति, ये सर्वे विमानयानस्य कार्यक्षमतां प्रतिस्पर्धां च प्रभावितयन्ति

द्वितीयं प्रतिभानां अभावः अपि एकः तात्कालिकः समस्या अस्ति यस्याः समाधानं करणीयम्। विमानयानक्षेत्रे व्यावसायिकज्ञानकौशलयुक्तानां प्रतिभानां आवश्यकता भवति, यत्र विमानचालकाः, विमानसेविकाः, भूकर्मचारिणः, रसदप्रबन्धकाः इत्यादयः सन्ति । परन्तु बाङ्गलादेशे सम्प्रति एतेषु क्षेत्रेषु अपर्याप्तप्रतिभाभण्डारः अस्ति, प्रतिभानां गुणवत्तां वर्धयितुं शिक्षां प्रशिक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते।

तदतिरिक्तं नीतिसमर्थनं नियमसुधारं च विमानयानस्य विकासाय प्रवर्धयितुं प्रमुखम् अस्ति । सर्वकारेण प्रासंगिकनीतयः निर्मातुं, विमानपरिवहन-उद्योगे निवेशं वर्धयितुं, उद्यमानाम् भागग्रहणाय प्रोत्साहयितुं, तत्सहकालं च विपण्य-व्यवस्थायाः मानकीकरणाय, उद्योगस्य स्वस्थविकासं सुनिश्चित्य सुदृढ-कानूनी-व्यवस्थां स्थापयितुं च आवश्यकता वर्तते |.

एतेषां आव्हानानां सम्मुखे बाङ्गलादेशः अन्यदेशानां सफलानुभवात् शिक्षितुं शक्नोति । यथा, आधुनिकविमानस्थानकं, व्यापकमार्गजालं च निर्माय सिङ्गापुर एशियादेशे महत्त्वपूर्णं विमाननकेन्द्रं जातम् । संयुक्त अरब अमीरात्-देशेन स्वस्य विमानयान-उद्योगस्य प्रबलतया विकासः कृतः, येन पर्यटनस्य, तत्सम्बद्धानां सेवा-उद्योगानाम् च प्रबल-विकासः अभवत्

संक्षेपेण बाङ्गलादेशे राजनैतिकपरिवर्तनानि आर्थिकविकासाय नूतनान् अवसरान् आनेतुं शक्नुवन्ति, विमानयानं च महतीं क्षमतायुक्तं परिवहनमार्गरूपेण तस्य प्रचारार्थं महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति परन्तु एतत् लक्ष्यं प्राप्तुं अद्यापि अस्माभिः अनेकानि कष्टानि अतिक्रान्तव्यानि, सर्वेषु पक्षेषु निर्माणं, प्रयत्नाः च सुदृढाः करणीयाः |