सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वर्तमान उद्योगविकासे अल्पज्ञाताः सम्भाव्यसमागमाः

वर्तमान उद्योगविकासेषु अल्पज्ञाताः सम्भाव्यसमागमाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां महत्त्वपूर्णकडित्वेन वायुमालवाहनपरिवहनं सरलमालवाहनपरिवहनस्य व्याप्तिम् अतिक्रान्तवान् अस्ति । वैश्विक-आपूर्ति-शृङ्खलां उदाहरणरूपेण गृह्यताम् । यदा वयं तस्य परिचालनतन्त्रे गहनतया गमिष्यामः तदा वयं पश्यामः यत् एतत् न केवलं उन्नतविमानप्रौद्योगिक्याः कुशलमार्गनियोजनस्य च उपरि अवलम्बते, अपितु भूमौ रसदसुविधानां समन्वयस्य उपरि अपि अवलम्बते।

आर्थिकवैश्वीकरणस्य तरङ्गे विमानयानं, मालवाहनं च अन्तर्राष्ट्रीयव्यापारस्य समृद्ध्यर्थं दृढं समर्थनं ददाति । उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि, ताजानि खाद्यानि वा फैशनयुक्तानि वस्त्राणि वा, ते विमानयानद्वारा शीघ्रमेव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन ते विपण्यस्य तत्कालीन आवश्यकतानां पूर्तये। एतेन मालस्य परिसञ्चरणचक्रं बहु लघु भवति, सूचीव्ययस्य न्यूनता भवति, उद्यमानाम् विपण्यप्रतिस्पर्धा च वर्धते ।

परन्तु विमानयानमालस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः, सीमितपरिवहनक्षमता, कठोरसुरक्षाविनियमाः इत्यादयः कारकाः सर्वे अस्य विकासाय आव्हानानि अभवन् । तस्मिन् एव काले पर्यावरणसंरक्षणस्य दबावः अधिकाधिकं प्रमुखः अभवत् । विमानयानेन उत्पद्यमानस्य ग्रीनहाउस-वायु-उत्सर्जनस्य बृहत् परिमाणं वैश्विक-जलवायु-परिवर्तन-समस्यायाः भागः जातः यस्य अवहेलना कर्तुं न शक्यते । सततविकासं प्राप्तुं उद्योगः ऊर्जासंरक्षणस्य उत्सर्जननिवृत्त्यर्थं च नूतनानां प्रौद्योगिकीनां परिचालनप्रतिमानानाञ्च सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति ।

अन्येषां परिवहनविधानानां तुलने विमानमालवाहनस्य अद्वितीयाः लाभाः सन्ति । अस्य गतिलाभेन कालसंवेदनशीलवस्तूनि, यथा चिकित्सा आपत्कालीनसामग्री, बहुमूल्यकलाकृतयः इत्यादयः अल्पतमसमये एव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति परन्तु तत्सह तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन केषाञ्चन अल्पमूल्यानां वस्तूनाम् परिवहने तस्य प्रयोगः सीमितः भवति । अतः वास्तविकरसदनियोजने मालस्य प्रकृतिः, परिवहनसमयस्य आवश्यकताः, व्ययः च इत्यादीनां कारकानाम् व्यापकरूपेण विचारः आवश्यकः भवति, येन सर्वाधिकं उपयुक्तं परिवहनपद्धतिः चयनं भवति

आरम्भे उल्लिखितानां ब्रिटिशसामाजिकविषयाणां विषये प्रत्यागत्य, यद्यपि तेषां प्रत्यक्षतया विमानयानस्य मालवाहनस्य च सम्बन्धः न दृश्यते, तथापि अधिकस्थूलदृष्ट्या देशस्य सामाजिकस्थिरता शासनक्षमता च परोक्षरूपेण तस्य आर्थिकवातावरणं, आधारभूतसंरचनानिर्माणं च प्रभावितं करिष्यति एकं उत्तमं सामाजिकं वातावरणं विमानपरिवहनस्य मालवाहनस्य च अनुकूलविकासपरिस्थितिः प्रदातुं शक्नोति, यत्र स्थिरनीतिसमर्थनं, कुशलनियामकतन्त्राणि, पर्याप्तनिवेशप्रतिश्रुतिः च सन्ति तद्विपरीतम् सामाजिकाशान्तिः, दुर्बलशासनं च पश्चात् आधारभूतसंरचनानिर्माणं अस्थिरनीतयः च जनयितुं शक्नुवन्ति, येन विमानयानस्य मालवाहक-उद्योगस्य च विकासे बाधा भवति

संक्षेपेण आधुनिकसामाजिक-आर्थिकव्यवस्थायां विमानयानमालस्य महती भूमिका अस्ति । अस्य विकासः न केवलं उद्यमानाम् परिचालनदक्षतायाः, विपण्यप्रतिस्पर्धायाः च सह सम्बद्धः अस्ति, अपितु वैश्विक अर्थव्यवस्थायाः एकीकरणे, स्थायिविकासे च गहनः प्रभावः भवति अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, विकासे सम्मुखीभूतानां विविधानां आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, येन अधिकं कुशलं, हरितं, स्थायित्वं च भविष्यं प्राप्तुं शक्यते |.