सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ट्रम्पस्य “gag order” इति उद्योगविकासस्य बहुआयामी समीक्षा च

ट्रम्पस्य “गैग् ऑर्डरस्य” उद्योगविकासस्य च बहुआयामी परीक्षा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी सर्वोच्चन्यायालयेन ट्रम्पस्य "गैग-आदेशं" उत्थापयितुं मिसूरी-नगरस्य अनुरोधस्य अस्वीकारस्य प्रकरणं गृह्यताम् । परन्तु अर्थव्यवस्थायाः प्रमुखः खण्डः विमानयानमालस्य सम्भाव्यसम्बन्धाः अपि सन्ति ।

वैश्विकव्यापारस्य आर्थिकविकासस्य च महत्त्वपूर्णसमर्थनरूपेण हवाईमालपरिवहनं स्वस्य कुशलसञ्चालनार्थं स्थिरराजनैतिककानूनीवातावरणे अवलम्बते । यदा राजनैतिकस्थितौ उतार-चढावः भवति, यथा ट्रम्पस्य "गैग्-आर्डर्" इत्यनेन उत्पन्नः राजनैतिकविवादः, तदा तस्य प्रभावः स्थूल-आर्थिकनीतिषु भवितुम् अर्हति, यत् क्रमेण विमानयानस्य मालवाहनस्य च विकासं प्रभावितं करोति

आर्थिकदृष्ट्या नीति-अनिश्चिततायाः कारणेन निगमनिवेश-इच्छायां न्यूनता भवितुम् अर्हति तथा च विमानयानसम्बद्धानां आधारभूतसंरचनानां निर्माणं अद्यतनीकरणं च प्रभावितं कर्तुं शक्नोति

यदि राजनैतिकविवादाः आर्थिकमन्दीम् अथवा विपण्य-अस्थिरतां प्रेरयन्ति तथा च उपभोक्तृमागधां न्यूनीकरोति तर्हि वायुमालवाहनव्यापारस्य मात्रा अपि आहतः भविष्यति। यथा, आर्थिकस्थितेः अनिश्चिततायाः कारणेन विमानयानस्य उपरि अवलम्बितानां केषाञ्चन उच्चमूल्यानां, समयसंवेदनशीलानाम् वस्तूनाम् विपण्यमागधा संकुचिता भवितुम् अर्हति

कानूनीमोर्चे "गैग आर्डर्" इत्यादयः कानूनीनिर्णयाः सम्पूर्णस्य कानूनीव्यवस्थायाः स्थिरतां पारदर्शितां च प्रभावितं कर्तुं शक्नुवन्ति ।

विमानपरिवहनमालवाहक-उद्योगस्य कृते स्पष्टं, स्थिरं, निष्पक्षं च कानूनी वातावरणं महत्त्वपूर्णम् अस्ति । कानूनी अनिश्चितता उद्यमानाम् परिचालनजोखिमान् व्ययञ्च वर्धयितुं शक्नोति, येन विमानसेवाः व्यापारस्य विस्तारे अनुबन्धे हस्ताक्षरे च अधिकं सावधानाः भवेयुः

तदतिरिक्तं राजनैतिकविवादाः अन्तर्राष्ट्रीयव्यापारसम्बन्धान् अपि प्रभावितं कर्तुं शक्नुवन्ति । व्यापारसंरक्षणवादस्य उदयः अथवा व्यापारिकसाझेदारानाम् मध्ये तनावः व्यापारबाधानां वृद्धिं जनयितुं शक्नोति, येन अन्तर्राष्ट्रीयवायुमालवाहनमार्गाः मालवाहनप्रवाहाः च प्रभाविताः भवेयुः

संक्षेपेण, यद्यपि ट्रम्पस्य "गैग आर्डर्"-घटनायाः विमानपरिवहनस्य मालवाहनस्य च सह अल्पः प्रत्यक्षः सम्बन्धः दृश्यते तथापि स्थूलदृष्ट्या राजनैतिक-कानूनी-आर्थिक-वातावरणे यत्किमपि परिवर्तनं भवति तस्य वायुयानस्य प्रमुख-उद्योगे गहनः प्रभावः भवितुम् अर्हति तथा मालम्।