समाचारं
समाचारं
Home> उद्योगसमाचारः> फिलिपिन्सदेशे समुद्रीय-आन्दोलनानां वायुमाल-विकासस्य च जटिलं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतेषां असम्बद्धानां प्रतीयमानानाम् भूराजनीतिकगतिशीलतानां पृष्ठतः वस्तुतः वायुयानस्य मालवाहनस्य च जगतः सह सूक्ष्माः दूरगामी च सम्बन्धाः सन्ति वैश्विक-आर्थिक-आदान-प्रदानेषु महत्त्वपूर्ण-कडिः इति नाम्ना वायुमालस्य विकासः अनेकैः कारकैः प्रभावितः भवति ।
एकतः अन्तर्राष्ट्रीयव्यापारस्य प्रतिमाने परिवर्तनं प्रत्यक्षतया वायुमालस्य व्यापारस्य परिमाणं मार्गनियोजनं च प्रभावितं करोति । यदा क्षेत्रीयस्थितिः अस्थिरः भवति, यथा दक्षिणचीनसागरे तनावः जनयति इति फिलिपिन्स्-देशस्य अनुचितव्यवहारः, तदा समुद्रीयव्यापारमार्गाः प्रभाविताः भवितुम् अर्हन्ति यत् मालस्य समये वितरणं सुरक्षितं परिवहनं च सुनिश्चित्य कम्पनयः वायुचयनं कर्तुं अधिकं प्रवृत्ताः भविष्यन्ति परिवहनं, एकः कुशलः तुल्यकालिकः स्थिरः च विधिः ।
अपरपक्षे प्रौद्योगिक्याः उन्नतिः अपि वायुमालवाहक-उद्योगे परिवर्तनं निरन्तरं प्रवर्धयति । नवीनविमानप्रौद्योगिक्याः कारणेन विमानस्य मालवाहनक्षमता वर्धिता, ईंधनदक्षता च सुदृढा अभवत्, तस्मात् परिचालनव्ययः न्यूनीकृतः । एतेन विमानमालस्य मूल्यस्य दृष्ट्या अधिकं प्रतिस्पर्धा भवति, ग्राहकानाम् पसन्दं अधिकं आकर्षयति ।
तस्मिन् एव काले वायुमालस्य विकासे नीतयः नियमाः च प्रमुखा मार्गदर्शकभूमिकां निर्वहन्ति । सर्वकारेण निर्गताः सहायकनीतयः, यथा करप्रोत्साहनं, आधारभूतसंरचनानिर्माणे निवेशः च, विमानमालवाहककम्पनीनां विकासं विकासं च प्रवर्धयितुं शक्नुवन्ति तद्विपरीतम्, व्यापारसंरक्षणवादीनीतीनां कार्यान्वयनेन सीमापारमालवाहनस्य कठिनता, व्ययः च वर्धयितुं शक्यते, येन वायुमालस्य विपण्यमागधा परोक्षरूपेण प्रभाविता भवति
अपि च वैश्विक आर्थिकस्थितौ उतार-चढावस्य प्रभावः वायुमालवाहने अपि भविष्यति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा उपभोक्तृणां माङ्गल्यं प्रबलं भवति, मालस्य परिसञ्चरणं वर्धते, अर्थव्यवस्थायां मन्दतायाः समये वायुमालविपणनं सक्रियं भवति तदा व्यापारस्य मात्रा न्यूनीभवति, तदनुसारं वायुमालव्यापारः संकुचितः भविष्यति;
दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उत्तेजकव्यवहारं प्रति गत्वा एषा अस्थिरता न केवलं क्षेत्रीयशान्तिं स्थिरतां च प्रभावितं करोति, अपितु अन्तर्राष्ट्रीयव्यापारे आर्थिकसहकार्ये च अनिश्चिततां आनयति स्थिरव्यापारवातावरणे अवलम्बितस्य वायुमालवाहक-उद्योगस्य कृते एतत् निःसंदेहं सम्भाव्यं जोखिमम् अस्ति ।
संक्षेपेण विमानयानस्य मालवाहनस्य च विकासः एकान्ते न विद्यते, अपितु अन्तर्राष्ट्रीयराजनीतिः, अर्थव्यवस्था, विज्ञानं, प्रौद्योगिकी च इत्यादीनां अनेकानाम् कारकानाम् अन्तरक्रियां करोति, प्रभावं च करोति वैश्विकसमायोजनस्य सन्दर्भे अस्माभिः अधिकव्यापकेन दीर्घकालीनदृष्ट्या च अस्य क्षेत्रस्य स्वस्थविकासस्य परीक्षणं प्रवर्धनं च करणीयम्।