सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मध्यपूर्वे अराजकता वैश्विक आर्थिकशृङ्खलायां परिवहनकडिः च

मध्यपूर्वे अराजकता वैश्विक आर्थिकशृङ्खलायां परिवहनसम्बद्धता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारस्य महत्त्वपूर्णसेतुत्वेन विमानयानस्य संचालनं बहुभिः कारकैः प्रभावितं भवति । राजनैतिक-अस्थिरता प्रायः अर्थव्यवस्थायां प्रसरति, यत्र अन्तर्राष्ट्रीयव्यापारः, परिवहनं च अन्तर्भवति । मध्यपूर्वे तनावानां कारणेन क्षेत्रे वायुप्रवेशस्य प्रतिबन्धः अथवा बन्दः भवितुम् अर्हति, येन मालवाहनस्य कार्यक्षमता, व्ययः च प्रभावितः भवति ।

यथा, मार्गपरिवर्तनेन विमानस्य दूरं समयः च वर्धते, तस्मात् परिवहनव्ययः वर्धते । तस्मिन् एव काले सुरक्षाजोखिमानां वर्धनेन बीमाकम्पनयः प्रीमियमवर्धनं कर्तुं शक्नुवन्ति, येन परिवहनकम्पनीनां भारः अधिकं वर्धते । तदतिरिक्तं क्षेत्रीयस्थितेः अस्थिरता उपभोक्तृविश्वासं विपण्यमागधां च प्रभावितं कर्तुं शक्नोति, तस्मात् मालस्य परिवहनस्य परिमाणं प्रभावितं कर्तुं शक्नोति ।

अपरपक्षे यदा केषुचित् क्षेत्रेषु तनावः उत्पद्यते तदा अन्येषु क्षेत्रेषु परिवहनमार्गेषु अधिकं उपयोगः विकासः च भवितुम् अर्हति । एतेन परिवहनकम्पनयः स्वरणनीतयः समायोजयितुं नूतनानां विपणानाम्, मार्गाणां च अन्वेषणं कर्तुं प्रेरिताः भवितुम् अर्हन्ति ।

अन्तर्राष्ट्रीयव्यापारे कालः धनम् एव । परिवहनस्य विलम्बः न केवलं व्ययस्य वृद्धिं करिष्यति, अपितु मालस्य उत्तमविक्रयस्य अवसरं चूकितुं शक्नोति, येन कम्पनीयाः लाभः, विपण्यप्रतिस्पर्धा च प्रभाविता भवति अतः विमानयानस्य कुशलसञ्चालनं सुनिश्चित्य स्थिरक्षेत्रीयस्थितिः महत्त्वपूर्णा अस्ति ।

विमानयानं न केवलं विभिन्नप्रदेशान् संयोजयति, अपितु उद्योगानां विन्यासं विकासं च प्रभावितं करोति । केचन उद्योगाः ये विमानपरिवहनस्य उपरि अवलम्बन्ते, यथा उच्चप्रौद्योगिकीयुक्ताः, ताजाः उत्पादाः च उद्योगाः, तेषां परिवहनस्य समयसापेक्षतायाः स्थिरतायाः च अत्यन्तं उच्चा आवश्यकता भवति मध्यपूर्वे अस्थिरता एतेषां उद्योगानां आपूर्तिशृङ्खलां बाधितुं शृङ्खलाप्रतिक्रियाणां श्रृङ्खलां च प्रेरयितुं शक्नोति ।

तस्मिन् एव काले विमानपरिवहन-उद्योगः एव विविध-संभाव्य-जोखिमानां, आव्हानानां च निवारणाय निरन्तरं विकासं कुर्वन् अस्ति, नवीनतां च कुर्वन् अस्ति । यथा, उन्नतरसदप्रबन्धनव्यवस्थाः अनुकूलितमार्गनियोजनं च अशान्तिस्य दुष्प्रभावं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नुवन्ति ।

संक्षेपेण यद्यपि मध्यपूर्वस्य स्थितिः विमानयानयानात् दूरं दृश्यते तथापि वस्तुतः तयोः निकटसम्बन्धः अस्ति । शान्तिपूर्णे स्थिरवातावरणे एव वैश्विकविमानपरिवहन-उद्योगः आर्थिकविकासस्य उत्तमसेवां कर्तुं शक्नोति ।