समाचारं
समाचारं
Home> Industry News> "बाङ्गलादेशे राजनैतिक-अशान्ति-वैश्विकव्यापार-परिवहनयोः सम्भाव्य-सम्बन्धाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक अर्थव्यवस्थायां विमानपरिवहनमालस्य महती भूमिका अस्ति । द्रुतगतिना, कार्यकुशलतायाः च लक्षणेन अन्तर्राष्ट्रीयव्यापारस्य अनिवार्यः भागः अभवत् । परन्तु देशस्य राजनैतिकस्थिरतायाः तस्य विमानयान-उद्योगे गहनः प्रभावः भविष्यति ।
बाङ्गलादेशे एतस्य राजनैतिक-अशान्तिस्य मध्ये सामाजिकव्यवस्थायाः विघटनेन आधारभूतसंरचनायाः क्षतिः, कार्याणि च व्यवधानं भवितुम् अर्हति । यथा - विमानस्थानके सामान्यकार्यं बाधितं भवितुम् अर्हति, विमानस्य प्रस्थान-अवरोहण-योजना बाधितः भवितुम् अर्हति, माल-भार-अवरोहण-परिवहन-प्रक्रियासु विलम्बः भवितुम् अर्हति एतेन न केवलं बाङ्गलादेशस्य घरेलुवायुमालवाहनव्यापारः प्रभावितः भविष्यति, अपितु बाङ्गलादेशसम्बद्धेषु अन्तर्राष्ट्रीयमालवाहनमार्गेषु अपि प्रभावः भवितुम् अर्हति ।
आर्थिकदृष्ट्या राजनैतिक-अशान्तिः प्रायः निवेशस्य न्यूनता, आर्थिकक्रियाकलापस्य मन्दतायाः च सह भवति । विमानयान-उद्योगस्य कृते एतत् महत् आव्हानम् अस्ति । यतः वायुमालस्य माङ्गल्यं अर्थव्यवस्थायाः क्रियाकलापस्य, व्यापारस्य आवृत्तेः च उपरि बहुधा निर्भरं भवति । यदा देशस्य अर्थव्यवस्था अस्थिरतायाः अवस्थायां प्रविशति तदा कम्पनयः स्वस्य आयातनिर्यातकार्यक्रमं न्यूनीकर्तुं शक्नुवन्ति, तस्मात् वायुमालस्य माङ्गल्यं न्यूनीभवति ।
तदतिरिक्तं राजनैतिक-अस्थिरता नीतिस्थिरतां निरन्तरताम् च प्रभावितं कर्तुं शक्नोति । विमानपरिवहन-उद्योगस्य कृते सर्वकारीयसमर्थननीतयः, कर-प्रोत्साहनं, नियामक-आवश्यकता च परिवर्तयितुं शक्नुवन्ति । एतेन विमानसेवाः मालवाहकाः च स्वव्यापारस्य योजनां कृत्वा संचालनं कुर्वन्तः अधिकानि अनिश्चिततानां सामनां कुर्वन्ति, येन परिचालनव्ययः, जोखिमाः च वर्धन्ते ।
अपरपक्षे विमानयानमालस्य विकासेन देशस्य आर्थिकराजनैतिकस्थिरतायां अपि सकारात्मकः प्रभावः भवितुम् अर्हति । कुशलाः वायुमालसेवाः अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं, विदेशीयनिवेशं आकर्षयितुं, रोजगारस्य अवसरान् सृजितुं च शक्नुवन्ति, तस्मात् देशस्य आर्थिकशक्तिः स्थिरता च वर्धयितुं शक्नुवन्ति।
अद्यतनवैश्वीकरणे विमानयानं मालवाहनं च जटिलजालव्यवस्थां निर्मितवती अस्ति । देशे वा क्षेत्रे वा स्थानीया अशान्तिः अस्य जालस्य माध्यमेन शीघ्रं प्रसारयितुं प्रवर्धयितुं च शक्नोति । अतः वैश्विकविमानपरिवहनमालस्य सुचारुसञ्चालनं सुनिश्चित्य क्षेत्रीयराष्ट्रीयराजनैतिकस्थिरतायाः निर्वाहः महत्त्वपूर्णः अस्ति ।
संक्षेपेण यद्यपि बाङ्गलादेशे राजनैतिक-अशान्तिः तस्य घरेलुराजनैतिकस्थितिं प्रत्यक्षतया प्रभावितं करोति तथापि वैश्वीकरणस्य सन्दर्भे तस्य विमानयानस्य मालवाहनस्य च अन्यक्षेत्राणां च मध्ये सम्भाव्यः परस्परं प्रभावः अस्ति सम्भाव्यचुनौत्यस्य अवसरानां च उत्तमं प्रतिक्रियां दातुं अस्माभिः एतासां घटनानां व्यापकदृष्ट्या परीक्षणं अवगमनं च आवश्यकम्।