सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> सूझौ-नगरस्य उदयः आधुनिकरसदस्य समन्वितः विकासः च

सुझोउ-नगरस्य उदयः आधुनिकरसदस्य समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य आर्थिकविकासे सुझोउ-नगरं सर्वदा महत्त्वपूर्णेषु प्रतिनिधिनगरेषु अन्यतमम् अस्ति । निर्माणे, इलेक्ट्रॉनिकसूचनाउद्योगे इत्यादिषु क्षेत्रेषु अस्य दृढं बलं वर्तते । अन्तिमेषु वर्षेषु सुझौ-नगरस्य चरमपर्यन्तं पुनरागमनस्य क्षमतायाः कुञ्जी निरन्तरं औद्योगिक-उन्नयनं, नवीन-विकासं च अस्ति । एकतः सुझोउ-नगरेण उच्चप्रौद्योगिकी-उद्यमानां सक्रियरूपेण परिचयः कृतः, उद्योग-विश्वविद्यालय-अनुसन्धान-सहकार्यं सुदृढं कृतम्, स्वस्य प्रौद्योगिकी-सामग्री-नवाचार-क्षमता च सुधारः कृतः अपरपक्षे सुझोउ व्यावसायिकवातावरणस्य अनुकूलनार्थं केन्द्रीक्रियते, निवेशस्य प्रतिभानां च बृहत् परिमाणं आकर्षयति ।

परन्तु सूझोउ-नगरस्य विकासप्रक्रियायां रसदस्य, परिवहनस्य च भूमिकायाः ​​अवहेलना कर्तुं न शक्यते । कुशलं रसदं परिवहनं च कच्चामालस्य समये आपूर्तिं उत्पादानाम् द्रुतवितरणं च सुनिश्चितं कर्तुं शक्नोति, येन उद्यमानाम् उत्पादनदक्षतायां विपण्यप्रतिस्पर्धायां च सुधारः भवति आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य द्रुतगतिः, उच्चपरिवहनदक्षता च इति लाभाः सन्ति । सुझोउ इत्यादिप्रमुखस्य निर्माणनगरस्य कृते विमानमालवाहनं उच्चमूल्यं, समयसंवेदनशीलं उत्पादं तस्य परिवहनस्य आवश्यकतां पूरयितुं शक्नोति ।

यथा, इलेक्ट्रॉनिकसूचना-उद्योगे केषाञ्चन सटीकघटकानाम् उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादानाम् च परिवहनस्य परिस्थित्यर्थम् अत्यन्तं उच्चा आवश्यकता भवति हवाईमालवाहनेन सुनिश्चितं कर्तुं शक्यते यत् एतेषां उत्पादानाम् परिवहनकाले क्षतिः न भवति तथा च विपण्यस्य द्रुतगत्या परिवर्तमानानाम् आवश्यकतानां पूर्तये शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति तदतिरिक्तं सुझोउ-नगरस्य निर्यात-उन्मुखा अर्थव्यवस्था अपि विमानयानस्य, मालवाहनस्य च उपरि बहुधा अवलम्बते । वैश्विकव्यापारे सूझोउ-उद्यमानां प्रतिस्पर्धां निर्वाहयितुम् निर्यातित-वस्तूनाम् अन्तर्राष्ट्रीय-बाजारे समये एव वितरितुं आवश्यकता वर्तते |.

तस्मिन् एव काले सुझोउ-नगरं स्वस्य रसद-केन्द्रं अपि सक्रियरूपेण निर्माति । परितः नगरैः सह सहकार्यं सुदृढं कृत्वा, रसदसम्पदां एकीकृत्य, रसदसेवास्तरं सुधारयित्वा च। एतत् न केवलं सूझौ-नगरस्य स्थानीय-उद्यमानां विकासाय लाभप्रदं भवति, अपितु परितः क्षेत्रेषु आर्थिक-वृद्धिं विकिरणं कर्तुं, चालयितुं च शक्नोति । अस्मिन् क्रमे विमानयानस्य, मालवाहनस्य च स्थितिः अधिकाधिकं महत्त्वपूर्णा भविष्यति ।

विमानयानस्य मालवाहनस्य च उत्तमविकासाय सुझोउ-नगरे सम्बद्धानां आधारभूतसंरचनानां निर्माणे अधिकं सुधारस्य आवश्यकता वर्तते । यथा विमानस्थानकस्य विस्तारः, मार्गाः योजयित्वा इत्यादयः । तत्सह, संयुक्तरूपेण कुशलं रसद-आपूर्ति-शृङ्खलां निर्मातुं विमानसेवाभिः, रसद-कम्पनीभिः च सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकम् अस्ति तदतिरिक्तं व्यावसायिकरसदप्रतिभानां संवर्धनमपि महत्त्वपूर्णम् अस्ति । केवलं उच्चगुणवत्तायुक्तेन रसदप्रतिभादलेन एव वयं विमानयानस्य मालवाहनस्य च विकासं अधिकतया प्रवर्धयितुं शक्नुमः तथा च सूझोउ-नगरस्य आर्थिकवृद्ध्यर्थं सशक्तं समर्थनं दातुं शक्नुमः।

संक्षेपेण सुझौ-नगरस्य पुनः उद्भवः बहुकारकाणां परिणामः अस्ति । विमानयानस्य मालवाहनस्य च महत्त्वपूर्णा सहायकभूमिका अस्ति भविष्ये सूझौ-नगरस्य अर्थव्यवस्थायाः निरन्तरविकासेन सह विमानयानस्य मालवाहनस्य च अधिकविकासस्य अवसराः प्रारभ्यन्ते