समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> "वाङ्ग यिफाङ्गः ली झेङ्गदाओ इत्यस्य स्मरणं करोति तथा च आधुनिकरसदस्य विकासेन सह सम्भाव्यं चौराहं"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतगतिसमाजस्य मध्ये रसद-उद्योगे विशेषतः विमानयान-मालवाहने प्रचण्डः परिवर्तनः भवति । वायुमालवाहनपरिवहनं उच्चदक्षतायाः वेगस्य च कारणेन वैश्विक आर्थिकविकासाय महत्त्वपूर्णं समर्थनं जातम् । भौगोलिकप्रतिबन्धान् भङ्गयति, सहस्रशः पर्वतनद्यः च पारं कृत्वा अल्पकाले एव मालः विश्वस्य सर्वेषु भागेषु गन्तुं शक्नोति ।
तस्मिन् एव काले चीनस्य विज्ञानं शिक्षां च प्रति ली झेङ्गदाओ महोदयस्य ध्यानं प्रचारं च कृत्वा बहूनां उत्कृष्टप्रतिभानां संवर्धनं कृतम् अस्ति । एताः प्रतिभाः न केवलं वैज्ञानिकसंशोधनक्षेत्रे प्रकाशन्ते, अपितु रसद-उद्योगे प्रौद्योगिकी-नवीनीकरणाय बौद्धिक-समर्थनं अपि ददति |. यथा, रसदसूचनाप्रबन्धनस्य दृष्ट्या तेषां मालवाहनस्य कार्यक्षमतायाः सटीकतायाश्च उन्नयनार्थं उन्नतप्रणाल्याः विकासः कृतः अस्ति
अपि च, ली झेङ्गदाओ महोदयेन वकालतम् कृता वैज्ञानिकभावना, अभिनवचिन्तनं च रसद-उद्योगं नूतनविकासप्रतिमानानाम्, तकनीकीसाधनानाञ्च निरन्तरं अन्वेषणाय प्रेरयति। यथा, ड्रोन्-वितरणम्, स्मार्ट-गोदामम् इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगः क्रमेण विमानयानस्य, मालवाहनस्य च प्रतिमानं परिवर्तयति
तदतिरिक्तं सामाजिकप्रभावस्य दृष्ट्या विमानयानस्य मालवाहनस्य च विकासेन अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः प्रवर्धिता अस्ति । देशान्तरेषु मालस्य आदानप्रदानं अधिकवारं जातम्, येन वैश्विक-अर्थव्यवस्थायाः एकीकरण-प्रक्रियायाः प्रवर्धनं जातम् । अस्य पृष्ठतः वैज्ञानिकशिक्षायाः संवर्धितानां उच्चगुणवत्तायुक्तानां प्रतिभानां, तेषां कृते आनयितानां नवीनविचारानाम्, प्रौद्योगिकीनां च विना वयं न भवितुं शक्नुमः।
संक्षेपेण, शिक्षाविदः वाङ्ग यिफाङ्गस्य ली झेङ्गदाओमहोदयस्य स्मृतौ समाहितः भावना विमानपरिवहनस्य मालवाहन-उद्योगस्य च विकासेन सह सम्बद्धा अस्ति, परस्परं च सुदृढां करोति, समाजस्य प्रगतेः च संयुक्तरूपेण योगदानं ददाति |.