सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> बहुराष्ट्रीय औषधि एमएण्डए तथा वायुमालवाहन : परस्पर सम्बद्ध भविष्य विकास मार्ग

बहुराष्ट्रीय औषधकम्पनी विलयनं अधिग्रहणं च वायुमालम् च: परस्परं सम्बद्धाः भविष्यस्य विकासमार्गाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं बहुराष्ट्रीय-औषध-कम्पनीनां दृष्ट्या चीनदेशे विलयस्य अधिग्रहणस्य च अवसरान् इच्छन्ते सति तेषां औषध-आपूर्ति-शृङ्खला-प्रबन्धनस्य विषये विचारः करणीयः औषधस्य विशेषतायाः कृते कठोरपरिवहनस्य परिस्थितयः आवश्यकाः सन्ति तथा च वायुमालवाहनं निःसंदेहं महत्त्वपूर्णः विकल्पः अस्ति । वायुमालः शीघ्रमेव नूतनानि वा तात्कालिकरूपेण आवश्यकानि वा औषधानि स्वगन्तव्यस्थानेषु वितरितुं शक्नोति, येन रोगिणः समये एव चिकित्सां प्राप्नुवन्ति इति सुनिश्चितं भवति । परन्तु वायुमालस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन औषधकम्पनीनां व्ययनियन्त्रणे निश्चितः दबावः भवति ।

विमानयानस्य मालवाहक-उद्योगस्य च कृते बहुराष्ट्रीय-औषध-कम्पनीनां आवश्यकताभिः अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । औषधपरिवहनार्थं औषधकम्पनीनां कठोरआवश्यकतानां पूर्तये वायुमालवाहककम्पनीनां सेवागुणवत्तायां निरन्तरं सुधारः करणीयः, यत्र शीतशृङ्खलाप्रौद्योगिक्याः अनुप्रयोगं सुदृढं करणं, परिवहनमार्गानां अनुकूलनं, परिवहनदक्षतायां सुधारः च सन्ति तस्मिन् एव काले वायुमालवाहक-उद्योगस्य अपि विपण्यप्रतिस्पर्धायाः दबावस्य सामना कर्तुं, निरन्तरं व्ययस्य न्यूनीकरणस्य, प्रतिस्पर्धायाः सुधारस्य च आवश्यकता वर्तते

तदतिरिक्तं बहुराष्ट्रीयऔषधकम्पनीनां विलयस्य अधिग्रहणस्य च विमानयानस्य मालवाहनस्य च विकासे नीतिवातावरणस्य महत्त्वपूर्णः प्रभावः भवति औषधनिरीक्षणस्य विमानपरिवहनसुरक्षायाश्च विषये सर्वकारीयनीतयः नियमाः च निरन्तरं परिवर्तन्ते, येन बहुराष्ट्रीयऔषधकम्पनयः विमानमालवाहककम्पनयः च नीतिविकासेषु निकटतया ध्यानं दातुं नूतननीतिआवश्यकतानां अनुकूलतायै समये एव रणनीतयः समायोजयितुं च आवश्यकाः सन्ति

प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या, बृहत्-आँकडा, कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां विकासेन सह, बहुराष्ट्रीय-औषध-कम्पनयः, वायु-माल-उद्योगः च व्यावसायिक-प्रक्रियाणां अनुकूलनार्थं एतेषां प्रौद्योगिकीनां अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति यथा, औषधस्य माङ्गं पूर्वानुमानं कर्तुं बृहत् आँकडा विश्लेषणस्य उपयोगः भवति तथा च मार्गनियोजनस्य अनुकूलनार्थं परिवहनस्य कार्यक्षमतायाः उन्नयनार्थं च कृत्रिमबुद्धेः उपयोगः भवति; एतेषां प्रौद्योगिकीनां प्रयोगेन द्वयोः समन्वितं विकासं अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति।

परन्तु बहुराष्ट्रीय औषधकम्पनीनां विलय-अधिग्रहण-क्रियाकलापैः अपि केचन सम्भाव्य-जोखिमाः भवितुम् अर्हन्ति । यथा, सांस्कृतिकभेदाः, प्रबन्धनसमायोजनं च इत्यादयः विषयाः विलयोत्तरव्यापारसञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति, येन औषधानां उत्पादनं परिवहनं च प्रतिकूलरूपेण प्रभावितं भवति तस्मिन् एव काले वायुयान-माल-उद्योगः प्राकृतिक-आपदानां, आतङ्कवादीनां आक्रमणानां च इत्यादीनां अप्रत्याशित-कारणानां खतराणां सामनां करोति, येन परिवहनस्य व्यत्ययः भवितुम् अर्हति, औषधानां समये आपूर्तिः अपि प्रभावितः भवितुम् अर्हति

सामान्यतया बहुराष्ट्रीयऔषधकम्पनीनां तथा विमानपरिवहनमालवाहनानां M&A क्रियाकलापाः परस्परनिर्भराः सन्ति, परस्परं प्रभावयन्ति च । भविष्यस्य विकासे द्वयोः पक्षयोः संयुक्तरूपेण विविधचुनौत्यस्य सामना कर्तुं परस्परं लाभप्रदं, विजय-विजय-विकास-स्थितिं प्राप्तुं च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते |.