सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "भारतीय मोबाईलफोननिर्माणस्य मूल्यदुविधा एप्पलस्य उच्चस्तरीयमाडलयोः च"

"भारतीयमोबाईलफोननिर्माणं एप्पलस्य उच्चस्तरीयमाडलस्य च मूल्यदुविधा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे मोबाईल-फोन-निर्माण-उद्योगस्य विन्यासः बहु ध्यानं आकर्षितवान् अस्ति । भारतं स्वस्य निर्माण-उद्योगस्य विकासाय सक्रियरूपेण प्रयत्नशीलः देशः इति नाम्ना मोबाईल-फोन-निर्माणक्षेत्रे उच्चगुप्तव्ययस्य सम्मुखीभवति । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना एप्पल् इत्यस्य उच्चस्तरीयमोबाइलफोनानां निर्माणविकल्पाः अपि चिन्तनप्रदः विषयः अभवत् ।

भारतीयदृष्ट्या यद्यपि सर्वकारः विनिर्माणस्य विकासं प्रबलतया प्रवर्धयति तथापि वास्तविकसञ्चालनेषु विविधकारणानां कारणेन गुप्तव्ययस्य वृद्धिः अभवत् अपर्याप्तं आधारभूतसंरचना महत्त्वपूर्णं कारकम् अस्ति । यथा, अस्थिरविद्युत्प्रदायः न केवलं उत्पादनदक्षतां प्रभावितं करोति, अपितु स्थिरविद्युत्प्रदायं सुनिश्चित्य उद्यमानाम् व्ययः अपि वर्धयति । रसद-परिवहन-व्यवस्थायाः पश्चात्तापेन कच्चामालस्य उत्पादानाञ्च परिवहनव्ययः वर्धते, तथा च वितरणविलम्बः अपि भवितुम् अर्हति, ग्राहकसन्तुष्टिः अपि प्रभाविता भवितुम् अर्हति

तदतिरिक्तं श्रमशक्तेः विषमगुणवत्ता कौशलस्तरः अपि प्रमुखः विषयः अस्ति । यद्यपि भारते विशालः श्रमसम्पदः अस्ति तथापि बहवः श्रमिकाः व्यावसायिकतकनीकीप्रशिक्षणस्य उत्पादनस्य च अनुभवस्य अभावं प्राप्नुवन्ति, येन कम्पनीभिः प्रारम्भिकप्रशिक्षणे अधिकसम्पदां निवेशः करणीयः भवति, अतः श्रमव्ययः वर्धते अपि च कौशलस्तरस्य सीमायाः कारणात् उत्पादनप्रक्रियायाः कालखण्डे दोषपूर्णानां उत्पादानाम् दरः वर्धयितुं शक्नोति, येन उत्पादनव्ययः अधिकं वर्धते

एप्पल्-पक्षं पश्यन् तस्य उच्चस्तरीयाः मोबाईल-फोनाः चीनदेशे एव निर्मीयन्ते इति कोऽपि दुर्घटना नास्ति । चीनदेशस्य परिपक्वा औद्योगिकशृङ्खला, समृद्धः निर्माणस्य अनुभवः च अस्ति । सम्पूर्णा आपूर्तिकर्ता प्रणाली कच्चामालस्य समये आपूर्तिं स्थिरगुणवत्ता च सुनिश्चितं कर्तुं शक्नोति। कुशलाः उत्पादनप्रक्रियाः उन्नतनिर्माणप्रौद्योगिकी च उत्पादानाम् उच्चगुणवत्तां द्रुतवितरणं च सुनिश्चितं कुर्वन्ति ।

तदतिरिक्तं चीनस्य प्रौद्योगिकी-नवीनीकरणे निवेशः निरन्तरं वर्धते, एप्पल्-मोबाइल-फोन-उत्पादनार्थं अधिकं तकनीकी-समर्थनं, नवीन-समाधानं च प्रदाति अपि च चीनस्य नीतिवातावरणं तुल्यकालिकरूपेण स्थिरं भवति, यत् उद्यमैः दीर्घकालीननियोजनाय निवेशाय च अनुकूलम् अस्ति ।

वित्तीयलेखालेखानां वित्तीयविवरणानां च कृते एतेषां कारकानाम् प्रभावः महत्त्वपूर्णः भवति । भारते गुप्तव्ययस्य वृद्धिः उद्यमानाम् व्ययलेखने प्रत्यक्षतया प्रतिबिम्बिता भविष्यति, येन लाभान्तरं न्यूनीकरिष्यते । चीनदेशे विनिर्माणस्य चयनस्य एप्पल्-संस्थायाः रणनीतिः प्रभावीरूपेण व्ययस्य नियन्त्रणं कर्तुं शक्नोति, लाभप्रदतां च सुधारयितुं शक्नोति, तस्मात् वित्तीयविवरणेषु उत्तमं प्रदर्शनं दर्शयति

सारांशेन वक्तुं शक्यते यत् भारतीयस्य मोबाईल-फोन-निर्माण-उद्योगस्य आधारभूत-संरचना-निर्माणे श्रम-गुणवत्ता-सुधारस्य च विषये कठिनं कार्यं कर्तुं आवश्यकता वर्तते, येन गुप्त-व्ययस्य न्यूनीकरणं, प्रतिस्पर्धा-क्षमता च सुधारः भवति |. एप्पल् इत्यस्य निर्माणविकल्पाः अन्येषां कम्पनीनां कृते अपि उपयोगिनो पाठाः प्रददति ।