सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य रेडियो-दूरदर्शनविकासस्य विमानपरिवहनस्य मालवाहनस्य च सम्भाव्यसम्बन्धः

चीनस्य रेडियो-दूरदर्शन-विकासस्य विमानयानस्य मालवाहनस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनरेडियो दूरदर्शनं च सूचनाप्रसारणस्य कार्यक्षमतां गुणवत्तां च सुधारयितुम् उद्दिश्य राष्ट्रियकेबलटीवीजालस्य एकीकरणं नूतनरेडियोदूरदर्शनजालस्य निर्माणं च तीव्रगत्या प्रवर्तयति अस्मिन् प्रक्रियायां बहुधा प्रौद्योगिकी-नवीनीकरणं, संसाधन-एकीकरणं, विपण्य-विस्तारः च भवति । आधुनिकरसदव्यवस्थायां वायुमालवाहनपरिवहनं अपि उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकआर्थिकविनिमयस्य महत्त्वपूर्णः सेतुः अभवत्

तकनीकीदृष्ट्या रेडियो-दूरदर्शनजालस्य उन्नयनार्थं उन्नतसाधनानाम् घटकानां च समर्थनस्य आवश्यकता भवति । एतेषां उपकरणानां लक्षणं प्रायः उच्चसटीकता, उच्चमूल्यं च भवति, परिवहनस्य समयसापेक्षतायाः सुरक्षायाश्च अत्यन्तं उच्चा आवश्यकता भवति गतिविश्वसनीयतायाः लाभैः सह विमानमालवाहनं प्रमुखसाधनानाम् समये वितरणस्य प्रसारणस्य दूरदर्शन-उद्योगस्य च माङ्गं पूरयितुं शक्नोति ।

संसाधन-एकीकरणस्य दृष्ट्या राष्ट्रव्यापी-जाल-कवरेजं प्राप्तुं चीन-रेडियो-दूरदर्शनस्य च विभिन्नेषु स्थानेषु संसाधनानाम् आवंटनस्य आवश्यकता वर्तते । विमानयानस्य सुविधा रेडियो-दूरदर्शन-सम्पदां द्रुत-नियोजनाय दृढं गारण्टीं ददाति । यथा, दूरस्थक्षेत्रेषु रेडियो-दूरदर्शन-सुविधानां निर्माणार्थं आवश्यकानि सामग्रीनि विमानयानद्वारा शीघ्रं प्राप्तुं शक्यन्ते, येन परियोजनानिर्माणचक्रं लघु भवति

बाजारविस्तारस्य दृष्ट्या चीनस्य रेडियो-दूरदर्शनव्यापारस्य विविधविकासेन सह तस्य सामग्री-उत्पादानाम् प्रसारस्य व्याप्तिः निरन्तरं विस्तारं प्राप्नोति चलच्चित्रदूरदर्शनकार्यं वा, विविधप्रदर्शनानि वा वार्तापत्राणि वा, तेषां शीघ्रं घरेलुविदेशीयविपण्येषु वितरणस्य आवश्यकता वर्तते। विमानपरिवहनस्य मालवाहनस्य च कुशलरसदसेवा वैश्विकस्तरस्य रेडियो-दूरदर्शनसामग्री-उत्पादानाम् समये विमोचनं कर्तुं साहाय्यं करोति तथा च चीन-रेडियो-दूरदर्शनस्य अन्तर्राष्ट्रीय-प्रभावं वर्धयति

तदतिरिक्तं विमानयानस्य मालवाहक-उद्योगस्य च विकासेन चीन-रेडियो-दूरदर्शनयोः कृते अपि नूतनाः अवसराः प्राप्ताः । विमानयानस्य लोकप्रियतायाः कारणेन जनाः अधिकवारं गच्छन्ति, येन रेडियो-दूरदर्शनस्य पर्यटनस्य, संस्कृतिस्य, अन्येषां च सम्बद्धानां कार्यक्रमानां कृते समृद्धानि सामग्रीनि प्राप्यन्ते तस्मिन् एव काले वायुमालवाहककम्पनयः अपि रेडियो-दूरदर्शनविज्ञापनस्य सम्भाव्यग्राहकाः अभवन्, येन रेडियो-दूरदर्शन-उद्योगाय नूतनाः आयस्रोताः आगताः

सारांशतः, यद्यपि चीनरेडियो-दूरदर्शनस्य विकासः तथा विमानपरिवहनं मालवाहनं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि प्रौद्योगिक्याः, संसाधनसमायोजनस्य, विपण्यविस्तारस्य च दृष्ट्या तेषां निकटतया सम्बन्धः अस्ति एषः सम्बन्धः न केवलं स्वस्व-उद्योगानाम् विकासं प्रवर्धयति, अपितु सामाजिक-आर्थिक-प्रगतेः नूतन-जीवनशक्तिं अपि प्रविशति ।