सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विमानयानस्य पर्यटनदुर्घटनानां च परस्परं संयोजनम्

विमानयानस्य यात्रादुर्घटनानां च खण्डः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां प्रमुखं कडिः इति विमानयानयानस्य आरम्भं कुर्मः । कुशलाः वायुमालसेवाः विश्वस्य विपणयः शीघ्रं संयोजयितुं शक्नुवन्ति तथा च मालस्य परिसञ्चरणं आर्थिकविकासं च प्रवर्धयितुं शक्नुवन्ति । यथा, ताजाः उत्पादाः उच्चप्रौद्योगिक्याः भागाः इत्यादयः समयसंवेदनशीलाः मालाः विमानयानस्य माध्यमेन अल्पतमसमये एव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, तेषां गुणवत्तां मूल्यं च निर्वाहयितुं शक्नुवन्ति

परन्तु यात्रादुर्घटनानां घटनायाः विमानयानस्य परोक्षः प्रभावः भवितुम् अर्हति । चियाङ्ग माई प्रान्ते चीनीयपर्यटकानाम् गम्भीराः आकस्मिकहानिः उदाहरणरूपेण गृह्यताम्। अस्याः घटनायाः कारणात् क्षेत्रं गच्छन्तीनां पर्यटकानाम् संख्यायां अल्पकालीनरूपेण न्यूनता भवितुम् अर्हति । तदनुसारं विमानसेवाः विमानयोजनानि समायोजयितुं शक्नुवन्ति तथा च क्षेत्रे क्षमतानिवेशं न्यूनीकर्तुं शक्नुवन्ति, येन विमानमालपरिवहनमागधा प्रभाविता भवति ।

अपरपक्षे विमानयानस्य विकासेन पर्यटनस्य प्रकारस्य, परिमाणस्य च किञ्चित् परिवर्तनं जातम् । सुविधाजनकविमानयानेन जनानां कृते दूरस्थगन्तव्यस्थानेषु गन्तुं सुकरं भवति, येन पर्यटन-उद्योगस्य समृद्धिः प्रवर्धते । परन्तु तत्सह पर्यटनपरिमाणस्य विस्तारेण दुर्घटनानां सम्भावना अपि वर्धते ।

संक्षेपेण यद्यपि विमानयानं पर्यटनदुर्घटनाश्च भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि तयोः मध्ये अन्तरक्रियाः प्रभावः च उपेक्षितुं न शक्यते । विभिन्नेषु उद्योगेषु स्थायिविकासं प्राप्तुं अस्माभिः एतान् सम्बन्धान् अधिकव्यापकदृष्ट्या अवगन्तुं निबद्धुं च आवश्यकम्।