सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुमालस्य वित्तीयबाजारस्य च उतार-चढावस्य सम्भाव्यः चौराहः

वायुमालस्य वित्तीयविपण्यस्य अस्थिरतायाः च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानमालस्य परिचालनव्ययः तैलस्य मूल्यं विनिमयदरादिभिः वित्तीयकारकैः महत्त्वपूर्णतया प्रभावितः भवति । यदा वित्तीयविपण्ये तैलस्य मूल्यस्य उदयः पतनं च इत्यादयः बृहत् उतार-चढावः भवन्ति तदा विमानसेवानां इन्धनव्ययस्य प्रत्यक्षं प्रभावः भविष्यति, येन वायुमालस्य मूल्यं परिवहनस्य च परिमाणं प्रभावितं भविष्यति विनिमयदरेषु परिवर्तनेन अन्तर्राष्ट्रीयव्यापारस्य प्रतिमानं परिवर्तयितुं शक्यते तथा च विभिन्नदेशानां क्षेत्राणां च मध्ये मालस्य प्रवाहः प्रभावितः भवितुम् अर्हति ।

वित्तीयविपण्यस्य अस्थिरता उद्यमानाम् निवेशनिर्णयान् उपभोक्तृविश्वासं च प्रभावितं करिष्यति। आर्थिक-अनिश्चिततायाः कालखण्डेषु कम्पनयः उत्पादनं, सूचीं च न्यूनीकर्तुं शक्नुवन्ति, तस्मात् वायुमालस्य माङ्गं न्यूनीकर्तुं शक्नुवन्ति । उपभोक्तृक्रयशक्तेः न्यूनतायाः कारणेन व्यापारस्य परिमाणस्य न्यूनता अपि भवितुम् अर्हति, येन वायुमालवाहनव्यापारः परोक्षरूपेण प्रभावितः भवति ।

तस्मिन् एव काले वायुमालवाहक-उद्योगस्य विकासेन वित्तीय-विपण्ये अपि निश्चितः प्रतिक्रिया-प्रभावः भविष्यति । विमानमालवाहनस्य वृद्धिः न्यूनता वा आर्थिकक्रियाकलापस्य प्रमुखसूचकरूपेण कार्यं कर्तुं शक्नोति । यदा वायुमालवाहनस्य परिमाणं निरन्तरं वर्धते तदा प्रायः आर्थिकसमृद्धेः सूचकं भवति, यत् सम्बद्धानां स्टॉकानां उदयं चालयितुं शक्नोति, वित्तीयविपण्ये जीवनशक्तिं च प्रविशति तद्विपरीतम् मालवाहनस्य मात्रायां न्यूनता अर्थव्यवस्थायां मन्दतायाः संकेतं दातुं शक्नोति, येन निवेशकानां चिन्ता उत्पद्यते ।

तदतिरिक्तं नीतीनां नियमानाञ्च समायोजनं अपि वायुमालवाहनस्य वित्तीयविपण्यस्य च सम्बन्धं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । अर्थव्यवस्थां वित्तीयविपण्यं च स्थिरीकर्तुं सर्वकारः विमानमालस्य कृते समर्थकनीतीनां वा नियामकपरिपाटानां वा श्रृङ्खलां प्रवर्तयितुं शक्नोति । यथा, विमानन-इन्धनकरस्य न्यूनीकरणेन विमानसेवानां भारं न्यूनीकर्तुं शक्यते तथा च विमानमालस्य विकासः प्रवर्तते, अतः सम्बन्धितकम्पनीनां वित्तीयस्थितौ, स्टॉकप्रदर्शने च सकारात्मकः प्रभावः भवति अपरपक्षे पर्यावरणसंरक्षणस्य आवश्यकतानां सुदृढीकरणेन विमानसेवायाः परिचालनव्ययः वर्धते, तस्य लाभप्रदतायां च दबावः भवति, येन वित्तीयविपण्यस्य अपेक्षाः प्रभाविताः भवन्ति

संक्षेपेण वायुमालवाहनवित्तीयविपणयः परस्परं प्रभावं कुर्वन्ति, प्रतिबन्धयन्ति च । अस्य जटिलसम्बन्धस्य गहनबोधः कम्पनीनां कृते रणनीतयः निर्मातुं, निवेशकानां कृते निर्णयं कर्तुं, अर्थव्यवस्थायाः नियमनार्थं सर्वकाराणां कृते च महत् महत्त्वपूर्णम् अस्ति भविष्ये विकासे अस्माभिः द्वयोः गतिशीलपरिवर्तनेषु निकटतया ध्यानं दातव्यं येन विभिन्नानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रिया भवति।